Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
श्री हरिबलधीवर - चरित्रम् सुकार्ये कथमन्तरायभूतो भवान् भवति । राज्ञो वचश्च श्रुत्वा सोऽप्याह - राजन् ! यदहं त्वां ब्रवीमि तत्सावधानमनाः शृणुयाः । यो ह्यविचारितं कार्यं विदधाति, स ऐहिलौकिकपारलौकिकदुःखान्येव सर्वथा सहते। यश्च विचारवान् निपुणो जातः स बहु विचार्य कार्यं विदधातु । राजन्! यमप्राप्तौ मद्वचांसि सत्यानि मा विद्धि । मृतो जनः कदाचिद्दृष्टो भवता । म्रियमाणो जनः केन वारयितुं शक्यः, एतत्सर्वमेव मया छद्माऽऽविष्कृतम् । यतः कुमतियुतेनाऽमात्येन हि प्रपञ्चरचनां विधाय मुहुर्मुहुः कष्टनद्यां क्षिसोऽहं तेन, तेनैव भवानपि दुःखे पातितः, भवद्दन्तस्तेनैव पातितः । यतस्त्वयि महती वेदनाऽजायत। इत्यादि महान्त्येव दुःखानि प्रदत्तानि तेन, भवादृशे सुज्ञवरे कुबुद्धिरदायि । त्वादृशः सत्पुरुषः परद्रोहपरस्त्रीलम्पटो विहितः । यतो वै दुष्टमन्त्रिणा राड् दुःखमेवानुभवति । अतो वै छद्मरचनां विधाय दुर्मती राजमन्त्री पावके भस्मीकृतो मया । यतो नीतिरियं - 'एधमानं व्याधिं वैरिणं च शीघ्रमेव विनाशयेत्' तत्रापि त्वं मे स्वामी, अतो वह्निपतनाद् भवन्तं कुतो न निषेधामि । कथितमपि शास्त्रेषु यत्स्वामिनो द्रोहान्महत्पापम् । अन्येन केनचित्सामान्येनापि सह द्रोहान्महत्पापं भवति । तत्र सुहृदा स्वामिना गुरुणा च सह द्रोहान्महत्तरमेव पापं भावि, इत्थं हरिबलास्यनिःसृतं वचः शृण्वन् स नरवरोऽतिसराङ्को व्यचिन्तयत् - बहु विचिन्त्य च निजमनस्येव व्यम्राक्षीत् - अहो ! मदीयं सकलमेव दुर्विचारितं जानात्यसौ । इत्यादि बहु विमृश्य तदानीं महत्या त्रपयाऽधोमुखीभूय बहुकालं शून्यतां दधदिवावातिष्ठत। यथा कश्चिद् मूर्च्छितो जनः स्यात्तादृशो बभूव । अथैतादृशं नृपतिं विलोक्य मधुरया वाचा च बहु प्रबोध्य तदीयं दुःखमपाहार्षीत्। स राजापि हरिबलीयमाननं देवोपमं तदीयाद्भुतचरित्राणि च दशं दर्शं सविस्मयो निजमूर्धानं विकम्पयन् विचिन्तयति स्म -
352

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370