Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 357
________________ श्री हरिबलधीवर-चरित्रम् इवाभ्यां निषिद्धोऽपि छद्मप्रौढो ह्यावामेवं वदसि। पापात्मन्! दूरमपसर नो चेत्पापफलं शीघ्रमेव लप्स्यसे। इत्येवं तयोः कटुवचः समाकर्ण्य यावत्स राजा तयोर्बलात्कारं कर्तुमुत्सहते तावत्कुसुमश्रीः सहसैव निजविद्याबलेन राजानं चौरवद्वबन्ध। बद्ध्वा च यथा तस्य सकलापि दंष्ट्रा सन्त्रुट्य पतेत्तथा भूमौ तं पातयामास। तेन तदानीं राज्ञो दन्तमेकमपसत्। एकं तु निजबन्धनं, द्वितीयं दन्तपतनं, ताभ्यां च महापीडा प्रादुर्बभूव। तया च तदानीं महतीदुर्दशामाप। इत्थं स दुष्टो राजा मूढ इव शनैःशनैराचक्रन्द। राज्ञो मुखाज्जलपतनमाक्रन्दनं दन्तपतनं द्युतिविनाशनमित्यादिदशामापनस्तरुणोऽपि वृद्ध इव ददृशे। इत्थं यथा कश्चनलाभमिच्छन्निजधनादि विनाश्य दुःखी भवेत्तथैव राजा बभूव। अथ दीनवन्मुखं कुर्वन्तं मुहुर्मुहुराक्रन्दन्तं राजानं विलोक्य दयासमुद्रयोस्तयोर्मध्ये कुसुमश्रीस्तमाह - रे दुर्मते! त्वं हि बहुपापरतस्तथापि त्वयि बहुदयां कृत्वा दुःखादमुष्मात्त्वां विमुञ्चामि। परन्तु परत्रानेन कर्मणा घोरनरके पतित्वा दुःखान्तं मोक्ष्यस एव। भूयोऽपि नैतादृशं कार्य कदापि कुर्याः। इत्येवं तं बहु प्रबोध्य निजविद्याबलेन कुसुमश्रीर्बन्धनात्तं विमुमोच। स राजापि स्वाङ्गं स्वस्थीकृत्य सावधानमना भूत्वा भूमिमधिष्ठितोऽवादीत्-हरिबलस्त्रीप्रसादतः किं न लभ्यते सर्वमेव, किं दुष्प्राप्यं? न किमपीति बहुशो वदन् भृशं शोचन् निजचक्षुषी वाससा समाछाद्य कथमपि ततश्चचाल। मार्गे च बहु पश्चात्तापं विदधद् बहुधा विचारयन् गुसरीत्या निजगृहमाजगाम। आगत्य च गृहे बहुविधसुखप्रदायिकां रात्रिं कथमपि व्यतीत्य प्रत्यूषे निजदन्तपतनाल्लज्जापन्नो बहुव्याजान् विधाय निजमुखं चाऽऽच्छाद्य राजसभामागत्योपस्थितवान्। निजवृत्तान्तं च सर्व मन्त्रिणमूचिवान्। सोऽपि नृपतितः सर्वमुदन्तं जज्ञिवान्। तदानीं यथा तत्त्वं विज्ञाय संसारस्वरूपं विचारयति। तथा सोऽमात्योऽपि कदाचिद्भयं 346

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370