Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
श्री हरिबलधीवर - चरित्रम् स्थानात् क्वचिदन्यत्र स्थेयं, विभीषणाय निमन्त्रणमपि रुन्धि, यतो विद्याधरेन्द्रः कुत्रापि स्वीयं स्थानं नान्यत्र कुर्यात् । तावकमिहागमनं जातमतो निमन्त्रणमपि जातमेव । पश्चाद् विश्वासार्थं कुमारी गत्वा राज्ञश्चन्द्रहास खड्गमानीय हरिबलायार्पयत्। समर्प्य चाह खङ्गतोऽस्माद्बलवानपि रिपुः साध्यो भवत्येव, तद् बुद्ध्वा चमत्कृतो हरिबलः खङ्गं कुसुमश्रिया गृहसारभूतानि सुवस्तूनि सुधातुम्बिकां च समादाय योगीन्द्र इवाद्भुतशक्तिर्लङ्कातो निर्गत्यानिमेषदृष्टि भूतवृषभमन्दिरे सन्तिष्ठमानौ शिवाविव स देवो वृषभरूपं धृत्वा द्वावपि निजस्कन्धे समारोप्याध्वनि बहुकौतुकं दर्शयन् विशालापुरीवने समुत्तारयामास । अथ यदा हरिबलो निजगृहाल्लङ्कां जगाम; तदानीं तद्गृहे किं किं जातमिति वर्ण्यते
-
>
स कुटिलमतिर्भूपतिः सविकारो हरिबलीयां स्त्रियं ग्रहीतुमेव दास्यादिभिः सह तद्गृहे कुशलप्रश्नाय तस्याः प्रसादाय च नवानि शोभनानि वस्तूनि प्रेषयति स्म । अथ कदाचित्सा हरिबलस्त्री 'किमर्थं मे नवानि सुवस्तूनि प्रेष्यन्ते राज्ञेति दासीं पप्रच्छ। राज्ञा पूर्वमेव प्रतिबोधितास्ता दास्यो न विज्ञायते त्वया तावकीनः पती राज्ञः प्रसादभाजनं राज्ञा त्वदर्थमेव प्रेषितानि, अतस्त्वदुचितकार्याणि राजैव विदधाति' इत्थमुत्तरयामासुः । किं च सा वसन्तश्रीः राज्ञो दुरभिप्रायं ज्ञात्वापि राजप्रेषितसर्ववस्तुजातं स्वीकृत्य 'राज्ञो मयि महती कृपेति' दासीर्मधुरवाचोवाच। स च दुर्मतिः कामान्धो नृपतिः प्रतिदिनं नवं नवं वस्तुजातं प्रेषयतीत्थं बहुकालं व्यतीयाय । अथ कदाचित् कामवशीभूतो नृपो दासीभिर्वसन्तश्रियं समवेदयत्। 'मया तव भर्त्ता कपटं विधाय लङ्कायां प्रैषि, अतो मां त्वं भजेः । अहो यस्य कामवासना वर्धते स कमनर्थं विधातुं न शक्नोति!' अथ दासीमुखादेतादृग्वचनानि श्रुत्वा श्रोत्रे समुत्पन्नबहुव्यथेव तद्वचोऽसहमाना कथञ्चिद् धैर्यमवलम्ब्य
330

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370