Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
श्री हरिबलधीवर - चरित्रम्
स एव सर्वस्वम्। राजाह - सर्वस्वं चेत्ते कुत्रास्ते । स तु कदैव । मरणं प्राप्तवान्। यच्च जगतो बहिर्वस्तु, यच्चाऽसंभवं तत्सर्वं नैष्फल्यमेव व्रजति। 'विज्ञो जनो गतवस्तु नैव शोचति ।' अतो मिथ्यावचोऽपहाय मच्छरणमेहि, कर्त्तव्यं चैतत्तावकीनम् । नो चेच्छिरो धृत्वा सहसैव मे भटास्त्वां मच्छयनागारं प्रापयिष्यन्ति । न हि कोऽप्यत्र ते साहाय्यवान्। तत्र हि मदिच्छाधीना भविष्यसि । यतस्ते भाविकालो वरीयान् स्यात्तद्विधेहि । अथ कठिनविपत्तिवाद्ध निमज्जन्ती, साऽनाथाऽबला, परदेशगतं, निजपतिमनुशोचन्ती, दुष्टभूपतितो मे शीलरक्षणं कथं भवेदिति बहुशो विचिन्तयन्ती, किञ्चिदूर्ध्वमुखीभूय राजानं विलोकयन्ती, मन्दं मन्दं जहास । हसन्तीं तां विलोक्यैव सोऽपि विकसितमना बभूव - अहो चिरकालाद्वारिताया मे वाञ्छाया अद्य पूर्त्तिर्जातेत्याशयाऽधीरो भवन्नाह यत्स्त्रीजातिः स्वभावादेव चञ्चला भवतीति निगद्य भद्रे मद्रथे समारुह्यतामिति यावत्तत्करं ग्रहीतुं समुत्तिष्ठति तावत्स्नेहवचोभिरभिधत्ते स्म सा राजन्! व्याकुली मा भूयाः । इदानीं व्रज, नाहमेतादृशी किलाऽधमा नारी या स्वीयं शीलं जहामि सहसैव । अद्यारभ्य मासं यावन्मद्भर्तृकुशलादिकं न लप्स्ये चेत्त्वामवश्यं प्राप्स्यामि । ततः कामातुरः सोऽपि व्यचिन्तयत्-कुत्राऽस्या भर्तृलब्धिः स तु कदैव मृतो भवेत् ? कुतः समागमनं तस्य मासैकावधिस्तु सहसैवान्तमेष्यति । मासान्ते चागमनाय वचनं प्रददात्येव। तदर्थमुद्यमादेर्वैयर्थ्यमेव बाढमिति समभिदधानो निजकार्यसिद्धिप्रहृष्टः सहर्षं निजगृहं समागात् ।
अथ कामान्धमदनवेगवेगितनृपतिगमनान्ते निजचित्तव्यासचिन्तातुरा सा कियन्तं कालं समपत् । मासैकावधेः पूर्तिर्जातेति विचिन्त्य 'अहो! कथमहमिदमनुचितं कुर्याम्' श्वः प्रत्यूष एव स 1. प्राप्तिः। 2. व्यर्थता । 3. अत्यन्त । 4. पूर्णं कृतम् ।
335

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370