Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 345
________________ श्री हरिबलधीवर - चरित्रम् पृथ्वीपतिं मादृशं पतिं प्राप्य सनाथा न स्यात् । न शोभते ते मृगनेत्रायाः शुभेऽस्मिन् कार्ये चारुचक्षुषोर्बाष्पधारणम्। त्वं मूर्खमेव यदलमतिशुचा व्रज व्रजेति जल्पसि ? बहिरास्ते च मे स्यन्दनः । अद्यारभ्य मच्छयनागारमागत्य मनोऽभिलषितां स्वेच्छां पूरय ? सुखानि भुङ्क्ष्व दुःखाद्वा प्रपञ्चान्मया तावको भर्त्ता विदेशे प्रैषि, नो चेत्प्रत्यक्ष एव तव भर्त्तुश्शिरश्छेदनं कारयेयं चेत्को नाम मामवरुन्धीत, त्वां च स्वशयनागारे संस्थापयेयम् । अतो मे वचोऽङ्गीकुर्याः । न हि कोऽपि लाभः खलु बहुवादविवादे । त्वं च मतिमती तावकं च किं ध्येयं श्रेयस्तद्विचारय । स च हरिबलः किं कुर्यात्, तदपेक्षया रूपगुणादिभिर्न्यनोऽहं किं ? मदनवेगवेगितानां कामिनीनां कामवेगशान्तावनभिज्ञोऽहं किम् ? त्वद्भर्त्रपेक्षया कामशास्त्राभ्यासेऽपक्वोऽहं किम् ?, अतः प्रिये ! मे मन्दिरमेहि । निखिलमनोरथैः पूरिता स्याः, मच्छयनागारशोभनां शोभां विलोक्यैव देवालयं तुच्छं मंस्यसे। वसंत श्रीर्वसन्तर्त्ती मादृशेनैव पुंसा शोभते । अहो ! निन्दनीयः खलु विधिः यत्प्रतिकार्येषु तस्य मौर्यमेव दरीदृश्यते, कियती चास्यापूर्णता । नो चेन्निर्धनायायोग्याय हरिबलाय रत्नमयीं वसन्तश्रियं समर्पयेत्। रत्नादिकं किं लोहपात्रे सुशोभते । रत्नस्थानं तु स्वर्णादिकमेव । एवं चेत्कश्चिन् मूर्खो जनो रत्नादि लोहपात्रादिषु पातयेत्, सुज्ञो जनस्ततस्तन्निस्सार्य सुस्थान एव योजयेत्। अथ निज भर्त्रयोग्यगर्हामसहमाना सा वसन्त श्रीरूर्ध्वमुखी मुखे लोहरक्ततां प्रदर्शयन्ती कोपाद्धृदयं कम्पयन्ती स्वगात्रं चोष्णं कुर्वती समभ्यधात् - राजन् ! वचनान्तरं विवक्षुश्चेद् ब्रूहि । किन्तु त्वां सत्यं ब्रवीमि -इत आरभ्य मामको भर्त्ता मत्पार्श्वेऽनिन्दनीयस्त्वया, कीदृशोऽपि स्यात् सुरूपो वा कुरूपो वा गुणी स्यान्निर्गुणी वा, धनी वा स्यान्निर्धनी वा । क्षणभङ्गुरेऽस्मिञ्जगतीतले मदीयं 334

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370