Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
श्री हरिबलधीवर - चरित्रम्
कुवियस्स आउरस्स य, वसणासत्तस्स आयरतस्स | मत्तस्स मरंतस्स य, सब्भावा पायडा हुंति ||१||
अयि चन्द्रमुखि ! यद्दिने भोजनार्थं त्वद्गृहे समायातस्तद्दिनात्त्वदीयं मनोहारिरूपयौवनलवणिमादि दृष्ट्वैव कामाग्निपीडितोऽभवम् । सुन्दरि ! मदीयगात्रं दन्दह्यते, शरीरावयवाः सव्यथा बोभूयन्ते, श्वास उष्णो निस्सरति, जिह्वा शुष्यति, कण्ठः शुष्यति । अहं च निरुत्साही जातः, मह्यं नानाविधाः क्रीडा अपि न रोचन्ते । अखिलं वसनभूषणादिकं सारभूतमसह्यं प्रतिभाति । बन्दिजनैस्सार्धं कीदृशमपि गोष्ठ्यादिकं न रोचते । मन्दबुद्धिश्चाहं जातः । यावदेकं किमपि वस्तु स्मरामि, तावद्वितीयं विस्मरामि । अहर्निशं कालवत्प्रतिभाति । राजनगरमधिवसामि उत वनं व्रजामि । यहोव प्रव्रजामि, तर्ह्येव त्वदाकृतिं पुरः पश्यामि । अयि वल्लभे! नक्तं तव मनोहरं नाम संस्मरन् तल्पे इतस्ततो भवन् वसन्तश्रीः का वसन्तश्रीः, अहो सैव वसन्त श्रीरित्यपूर्णनिद्रात एव समुत्थितः । इत्थं प्रतिक्षणे तावकं नाम संजपन् सोन्मादो जातः निजराज्ञीनां हास्योऽभवम् । प्रिये! स्थितेरस्यास्त्वमेव मुख्यबीजमतो मयि दया कार्या। कामज्वरार्त्तस्य मे रोगरोगितरोगिणो भिषग् भूत्वा प्रेमौषधिं पाययित्वा जीवय माम् । तावकं शीतलाङ्गं समालिङ्गय सशीतलमना भविष्यामि, अयि कमललोचने! सकलसौन्दर्यसदने ! अद्य नौ नवो भाग्योदयस्त्वदधीनः । प्रिये! तवैकमधुरवचोऽखिलं राज्यादिकं तावकीनमेव । मदीयमनोहरहर्म्यामूल्यवसनाऽलङ्कारबहुविधसुरत्न
जटितस्वर्णहस्त्यश्वादिप्रधानराजपुरुषदासीदास भृत्यादिनिखिलवस्तुजातं त्वदायत्तमेव। अद्यारभ्य तुभ्यं पट्टराज्ञीपदं समर्पयामि, यदि चैतादृशो विचारः स्यात्त्वयि । यदद्य प्रसन्नो मयि मामेवं
1. लावण्यम् । 2. यत्र, यदा । 3. रोगेण रोगितस्य रोगिणः । 4. समूह । 5. अधीन ।
-
332

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370