Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 353
________________ श्री हरिबलधीवर-चरित्रम् ऐहिलौकिकसुखानि दद्यात्। अतो धराधिप! माङ्गल्यसम्पादयित्रीमवश्यं तामुररीकुर्याः [औषधिं]। इत्थं प्रधानामात्यवचः श्रावं श्रावं स मदनवेगो व्याकुलीभव॑स्तमाह-मन्त्रिन्! हीनदैवाय मे कथं लब्धा नाम सौषधिः। दुर्लभ्येयं मया, मदपेक्षया स हरिबल एव महापुण्यशीलो ना, किं च स मे हितकृत् सुहृत्, मामकं दुष्कार्यमपि कार्य करोत्येव, एवं सत्यपि नूनमहं मन्ये यदस्य मारणात् कार्य मे सिध्येत्। श्रुत्वैवं स दुर्मतिर्मुख्यामात्योऽभाणीत् राजन्। किमत्र वाच्यं यदेव भवान् तमाज्ञापययिष्यति द्रुतमेव तत्कुर्यात्सः। अतो निजकुमारिकाविवाहकार्ये भवता यमः समाकारयितव्यस्तेन। यमनिमन्त्रणाय च स हरिबल एव नियोक्तव्यो भवता, तस्मिन् कार्ये च स्वीयां मृतिं लभेत सः। पश्चाच्च भोग्ये ते हरिबलस्त्रियौ। श्रुत्वैवं मदनपीडापीडितो मूढो मदनवेगो हि गर्वितां प्रधानदुस्सम्मतिं स्वीकृत्य तदाह्वानाय निजभृत्यानाह-यद् गत्वा हरिबलमाकारयत। तेऽपि गत्वा तथैवोचुः-ततः समायाते हरिबले बहुमधुरया वाचा तं संभाष्य सत्कृतो हरिबलस्तेन। तदीयगुणांश्च वर्णयित्वाह-हरिबल! मदीयमुख्यः सुहृद्भवानेव, नो चेद्विभीषणनिमन्त्रणाय कठिनातिकठिनं कार्य को नाम संसाधयेत्। इदानीमपि कार्यमेकं वर्त्तते मम। निश्चीयते मया तदर्थं मत्कठिनातिकठिनकार्यसंसाधनेऽनुत्सुकमतिर्न स्याः। कर्तव्यानि च त्वया मद्वचांसि। इत्युक्त्वा निवेदयामास कार्याणि। अथ हरिबलः श्रुत्वा तद्वचांसि शिरसि धृत्वाऽसन्तुष्टचेता गृहमागतवान्, निजस्त्रियौ च वृत्तान्तं तन्निवेदितवान्। ते च दुर्मते राज्ञो दुःसङ्कल्पितं कार्य चतुरया निजमत्याऽचेतिष्टाम्। धैर्य चावलम्ब्यागादिष्टाम्-स्वामिन्! निर्भीकेन निःसंशयेन भवितव्यम्, पुण्यप्रभावाच्च ते निर्विघ्नं कार्यसाफल्यं भावि, नौ शीलादि 1. नृ (प्र.ए) 2.- 3. चित् गद् धातु अद्यतनी 3. पु.द्वि.। 342

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370