Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 339
________________ श्री हरिबलधीवर - चरित्रम् राशीन् व्यलोकयत् । प्रज्वालनार्थं स्थापितां काष्ठराशिमिव सुगन्धिमयीं चन्दनराशिं क्वचित्, क्वचित्सबहुमूल्यदेवदुष्प्राप्याम्बरराशिं क्वचिच्छीतकालोचितरत्नकम्बलसदृशं बहुजात्यूर्णवस्त्रकम्बलराशिम्, क्वचिन्मृत्पात्रमिव मणिकनकभाजनानि क्वचिद्बहुविधयोग्यासनतल्पादि दर्श दर्श बहुशः साश्चर्यो जातः । अथैतादृक्समृद्धियुतं गृहं निर्जनं कथमिति विचारयन् गृहान्तराले प्रविश्य सौभाग्यादिगुणयुतां सुरूपवतीं नवयौवनां मृतप्रायां भूमौ शयानां काञ्चन सुकन्यां दृष्ट्वैव सविस्मयो व्यचिन्तयत्-अहो ! को जानीते दैवगतिं, क्व बहुसमृद्धिपूरितं गृहं, क्व चेयं शवतुल्या कुमारीति बहुखेदमावहंस्तत्र सुधापूर्णां तुम्बिकामेकां प्रेक्ष्य ततोऽमृतं किञ्चिन्निस्सार्य तच्छरीरे पातितवान्। ततोऽमृतस्पर्शादेव देवशयनोत्थितेव झटित्येवोदतिष्ठत्। ततोऽग्रे हरिबलं दृष्ट्वैव कृतप्रणामा सप्रेमाहअयि सुजन ! यत्त्वयाहमुपकृता, अतो निश्चिनोमि 'यदुत्तमो भवानिति, तथापि कस्त्वं कस्तेऽत्रागमनहेतुः ? क्व च निवासीति सर्वं स्वीयं वृतान्तमावेदय ?' ततः स ब्रूतेयदास्ते विशालाधिपतिर्मदनवेगनामा राजा, तदीयोऽहं सेवको हरिबलनामा च, तत्रत्यराजस्यातिप्रियो लङ्काधिपतिर्विभीषणस्तदर्थं निमन्त्रणदानाय संप्रेषितोऽहमत्र, किंचाहमहिंसाप्रतापतो देवेन मत्स्यरूपं धृत्वात्र पातितः । अथ स्वकीयं वृत्तमाख्याहि, श्रुत्वैव तदीयं वचो हर्षमावहन्ती कुमारिका नैजं वृत्तमाह यद्राज्ञो विभीषणस्य पुष्पबटुकनामा मालाकारः, स च मे पिता, किन्तु परिणामहीनो दुष्कर्मकारी । कुसुमश्री नाम्नी चाहं तस्य तनया । विद्याधरविषयहारिकां विषधर भोगिमणिमिव मां विलोक्य कदाचिन्मे पिता सामुद्रिकशास्त्रज्ञं कञ्चन दैवज्ञमाकार्य स पृष्टस्तेन । 'कीदृशं पतिं लप्स्यते मे तनया?' लप्स्यतेऽनया राज्याधिपतिभर्त्ता । इति श्रुत्वा मत्पिता 1. मनोहरा । , 328 -

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370