Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
श्री बृहद्विद्वद्गोष्ठी अथ मन्त्रिपुत्रेण साधं निजकन्यां विवाहयित्वा, राजकुमाराय राज्यं दत्त्वा, स्वयं च वैराग्यवान् भूत्वा निजावशिष्टमायुश्चाध्यात्मविचारे नियोजयामासेति शम्। ___अयि विदुषां वरिष्ठाः! सर्वोऽयं मे प्रयासस्तेषामेवोपयोगी हितकृच्च स्यात्, ये गुणेष्वनुरागवन्तो गुणसम्पादनायाऽहर्निशं प्रयत्नवन्तश्च। ये च स्वस्य परेषां चाऽहितकृतो विघ्नमात्रसन्तोषवन्तः कृतघ्नाः कार्याऽकार्यविमर्शशून्या निर्गुणाश्च सन्ति, तेषां स्वभावपरिवर्तनाय तु शास्त्रकृतोऽपि न कमप्युपायं विदन्तीति। यथा हि -
शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो, नागेन्द्रो निशिताकुशेन समदो दण्डेन गोगर्दभौ ।
व्याधिर्भेषजसद्ग्रहश्च विविधेर्मन्बप्रयोगैर्विषं, सर्वस्योषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् || ___ अस्तु। अथेत्थं धनपालविदुषः सयुक्तिकमखण्डनीयं परिणामसुन्दरं सर्वोपयोगि चोत्तरं श्रावं श्रावं, सर्वे ते सभ्यविद्वांसो विद्वद्वरीयांसं तं धनपालपण्डितं धन्यवादास्पदं विदधुः। स विद्वज्जनगोष्ठिकाऽऽरामविहरणो नृपतिचक्रचूडामणिमहाराजाधिराजो भोजभूपतिश्च सादरं ससन्मानं तं धनपालविद्वांसं महता पारितोषिकदानेन सच्चक्रे। इत्यलमतिविस्तरेण।
|| व्याख्यानवाचस्पत्युपाध्यायसंवर्द्धिता
बृहद्विद्वगोष्ठी समाप्ता ||
313

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370