Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 312
________________ श्री बृहद्विद्वद्गोष्ठी स्त्रिय एव संसारे गृहश्रियः, अपूर्वप्रेम्णो मूर्तयः, पुरुषमात्रस्य प्राथमिकाध्ययनशालाश्च। स्वबालकबालिकानामादर्शरूपविधानम्, स्वसहचारिणां सदाचारित्वकरणम्, स्वगृहोन्नतिरक्षणम्, तस्य च स्वर्गसादृश्यविधानाद्यखिलकार्यभारः स्त्रीष्वेव। अत एव स्त्रीणामपि गुणाय तावत्येवावश्यकता, यावती पुरुषाणां सद्गुणत्वाय। तथा याः स्त्रियो निर्लज्जाः, कलहप्रियाः, कटुभाषिण्यः, क्रोधवत्यः, स्नेहशून्याः, सालसा, वाचाला, अशिक्षिता, व्यभिचारिण्यश्च भवन्ति, ताः स्वस्य स्वसहचारिवर्गस्य च हानिकर्त्य एव। याश्च क्षमाशीलाः, पतिव्रताः, सुशिक्षिता, गृहदक्षाः, सलज्जाः, प्रेममूर्तयो, मितभाषिण्यः, सदाचारिण्यश्च भवन्ति, वस्तुतस्ता एव सुविद्यादेवीवत् स्वस्य परस्य च समुन्नतिकरणाय सौभाग्यवत्यः साहसिकाश्च भवन्तीति नात्र सन्देहः। तथाहि - __ अथाऽऽसीत्कस्मिंश्चित् सुपत्तनेऽरिमर्दनो नाम नृपतिः, सुविद्यादेवी नाम्नी च तस्य पट्टराज्ञी। सातीवचतुरा विदुषी गृहकार्यप्रबन्धादिषु महादक्षा च। अथ कदाचित्सा सलग्ने सुमुहूर्ते पुत्रं प्रासूत। श्रुत्वैव स मेदिनीजानिर्भूयांसो ज्योतिर्विदः समाहूय ग्रहादिविचारं कारितवान्। ते चात्मजमतितेजस्विनं प्रतापिनमैश्वर्यवन्तं च व्याजहुः। स च भूपतिस्तेषां ज्योतिर्विदां तद्वचः समाकर्ण्य बहु साश्चर्यों बभूव-किं साम्प्रतं संसारे नान्यस्योत्पादः स्यात्?' अस्तु, स्वीयं मानसीयं विचारं सङ्गोप्य स मापो निजादेशकरान् समादिदेश-यद् यो मर्योऽस्मिन्नेव लग्ने मुहूर्ते च समुत्पन्नो भवेत्, तं शोधयित्वाऽवश्यं मङ्क्षु समानयत। अथ तेऽप्यन्विष्यन्तः कञ्चनैकं महानिःस्वं काष्ठविक्रेतारं गृहीत्वा समानिन्युः। ततः पुनरपि भूपो ज्योतिर्विदां संसदं विरचंय्याप्राक्षीत्यदस्यापि पुंसो जनिस्तस्मिन्नेव लग्ने जातं यस्मिन् राजकुमारस्य। 1. राजा। 2. राजा। 3. शीघ्रं। 4. निर्धनं। 5. ज्योतिषी। 6. वि+रच्+णिग्+यप् 7. जन्म। 301

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370