Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 301
________________ श्री बृहद्विद्वद्गोष्ठी कस्तूरी पृषतां रदाः करटिनां कृत्तिः पशूनां पयो, धेनूनां छदमण्डलानि शिरिखना रोमाण्यवीनामपि । पुच्छ-स्नायु-वशा-विषाण-नरखर-वेदादिकं किंच न, स्यात्कस्याप्युपकारशून्यवपुषो मानुष्यकं भोः! पुनः ||४|| पशुषु गोपक्षमाश्रित्य - तृणमत्ति राति दुग्धं, छगणं च गृहस्य मण्डनं भवति । रोगापहारि मूत्रं, पुच्छं कोटिदेवतास्थानम् ||५|| गोश्च दर्शनमपि मङ्गलास्पदम्। संसारे प्रायो यावन्ति शुभकार्याणि, तेषु गोदधिदुग्धसपीषि सर्वोत्कृष्टानि बलबुद्धिवर्द्धकानि च भवन्ति। गोमूत्रमप्यनेकरोगापहारि, अशुचि-विनाशकं च। गोमूत्रे कर्पासमार्दीकृत्य क्षेत्रे संवपेच्चेन्न कदापि निष्फलं याति, न च कथञ्चन शटति। अतोऽयं सर्वपशुभ्यः श्रेष्ठतम इति। वृषभमपि - गुरुशकटधुरन्धरस्तुणाशी, समविषमेषु च लागलापकर्षी । जगदुपकरणं पवित्रयोनिर्नरपशुना, किमु मीयते गवेन्द्रः ||६|| अतो निर्गुणिनो नुर्न पशोस्तुल्यत्वम्। अथाऽयं धनपालो विद्वान् पशुगुणान् श्रावं श्रावं बभाषेयद्वस्तुसाराऽसारबोध-विचारशून्या निर्गुणाः पुमांसः 'मनुष्यरूपेण शुनः स्वरूपाः' इत्येवं विज्ञेयाः।। ततः पुनः प्रतिवादी श्वपक्षमाश्रित्याऽऽह - स्वामिभक्तः सुचेतन्यः, स्वल्पनिद्रः सदोधमी । स्वल्पसन्तोषो वाक्शूरः, तस्मात्तत्तुल्यता कथम् ||७|| 1. मृगाणाम्। 2. दन्ताः। 3. हस्तिनां 4. चर्म। 5. पिच्छानि। 6. घेटु। 7. चर्बी। 8. शींगडु। 9. नख। 10. ददाति। 11. छाण। 12. हल। 12 290

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370