________________
श्री बृहद्विद्वद्गोष्ठी कस्तूरी पृषतां रदाः करटिनां कृत्तिः पशूनां पयो, धेनूनां छदमण्डलानि शिरिखना रोमाण्यवीनामपि । पुच्छ-स्नायु-वशा-विषाण-नरखर-वेदादिकं किंच न, स्यात्कस्याप्युपकारशून्यवपुषो मानुष्यकं भोः! पुनः ||४||
पशुषु गोपक्षमाश्रित्य - तृणमत्ति राति दुग्धं, छगणं च गृहस्य मण्डनं भवति ।
रोगापहारि मूत्रं, पुच्छं कोटिदेवतास्थानम् ||५||
गोश्च दर्शनमपि मङ्गलास्पदम्। संसारे प्रायो यावन्ति शुभकार्याणि, तेषु गोदधिदुग्धसपीषि सर्वोत्कृष्टानि बलबुद्धिवर्द्धकानि च भवन्ति। गोमूत्रमप्यनेकरोगापहारि, अशुचि-विनाशकं च। गोमूत्रे कर्पासमार्दीकृत्य क्षेत्रे संवपेच्चेन्न कदापि निष्फलं याति, न च कथञ्चन शटति। अतोऽयं सर्वपशुभ्यः श्रेष्ठतम इति। वृषभमपि - गुरुशकटधुरन्धरस्तुणाशी, समविषमेषु च लागलापकर्षी । जगदुपकरणं पवित्रयोनिर्नरपशुना, किमु मीयते गवेन्द्रः ||६||
अतो निर्गुणिनो नुर्न पशोस्तुल्यत्वम्।
अथाऽयं धनपालो विद्वान् पशुगुणान् श्रावं श्रावं बभाषेयद्वस्तुसाराऽसारबोध-विचारशून्या निर्गुणाः पुमांसः 'मनुष्यरूपेण शुनः स्वरूपाः' इत्येवं विज्ञेयाः।। ततः पुनः प्रतिवादी श्वपक्षमाश्रित्याऽऽह -
स्वामिभक्तः सुचेतन्यः, स्वल्पनिद्रः सदोधमी । स्वल्पसन्तोषो वाक्शूरः, तस्मात्तत्तुल्यता कथम् ||७|| 1. मृगाणाम्। 2. दन्ताः। 3. हस्तिनां 4. चर्म। 5. पिच्छानि। 6. घेटु। 7. चर्बी। 8. शींगडु। 9. नख। 10. ददाति। 11. छाण। 12. हल।
12
290