Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 138
________________ 112 - सन्दर्भग्रन्थाः मप्यनुपलम्भभावादभावो निश्चीयत इति / एतेन “दूरस्थितं कुड्यादिप्रतिफलितानामन्तराले गच्छतां प्रदीपरश्मीनां सतामप्यनुपलम्भदर्शनात् नानुपलम्भात्तदभावसिद्धिः" इत्यपि केनचिदुक्तं तदपास्तं द्रष्टव्यम्, भास्करकराणामपि निशायामभावासिद्धिप्रसक्तेः / ननु चक्षुः स्वरश्मिसम्बद्धार्थप्रकाशकं, तैजसत्वात्, प्रदीपवदिति चेदत्रानुमानेन नयनस्य किं किरणाः साध्यन्ते उतान्यतः सिद्धानां ग्राह्यार्थ-सम्बन्धस्तेषां साध्यत इति प्रश्नद्वयं समवतरति / प्रथमकक्षायां तरुणनरनारीनयनानां दुग्धधवलतया भासुरकिरणरहितानां प्रत्यक्षेण प्रतीतेः प्रत्यक्षबाधः / ननु यत्प्रत्यक्षग्रहणयोग्यं साध्यं तदपि न प्रत्यक्षत एवोपलभ्यते तत्रापि तद्बाधककर्मणः सत्त्वात् यथाऽनुष्णोऽग्निः, न च नायनरश्मयः प्रत्यक्षयोग्या भवन्ति, सदा तेषामप्रत्यक्षत्वादिति चेत् ?, तदपि न सम्यक्, पृथिव्यादिद्रव्येष्वपि रश्मीनां साध्यत्वप्रसक्तेः, तथाहि-रश्मिवन्तो भूम्यादयः, सत्त्वात्, प्रदीपवदित्यनुमातुं शक्यत्वात् / यथा प्रदीपे रश्मिवत्त्वेन तैजसत्वं व्याप्तं दृष्टं तथैव सत्त्वमप्युपलभ्यते / न च सत्त्वस्यान्यथापि सम्भावयितुं शक्यते न तैजसत्वस्येत्यपि विभागीकर्तुं शक्यते / ननु भूम्यादौ रश्मिवत्त्वसाधने प्रत्यक्षबाध इति चेत् ?, नारीलोचनेऽपि स एव बाधो विलोक्यते / ननु मार्जारनयनस्य रश्मयः प्रत्यक्षतो विलोक्यन्त इति कथं तद्विरोधः? ननु यदि तत्र त ईक्ष्यन्ते तमुन्यत्र तेन किमायातम् ?, तत एवान्यत्रापि साध्यत इति चेत् ?, तर्हि सुवर्णे पीतिमत्त्वप्रतीतौ रजतेऽपि पीतिमत्त्वप्रसङ्गः स्यात् / न च रजते बाधकप्रमाणसद्भावो नारीनयने तु नेति वाच्यम्, बाधकप्रमाणस्योभयत्रापि तौल्यात् / अथ मार्जारनयने रश्मिवत्त्वसत्त्वप्रतीतेर्नान्यत्रापि सत्त्वहेतुना ते प्रसाध्यन्ते किन्त्वनुमानतः, तत्तु निदर्शनमात्रमितिचेत् ?, कोऽत्र हेतुः ?, नेत्रत्वादिति चेत् ?, तैजसत्वादित्यस्यानर्थक्यं सञ्जातम्, अत एव प्रकृतसाध्यसिद्धेः / अत्रापि प्रत्यक्षबाधः पुनः तदवस्थ एवेति / तैजसत्वहेतौ प्रदीपनिदर्शनेनैव निर्वाहे मार्जारनयननिदर्शनमपि निरर्थकं परं प्रति च तस्य तैजसत्वमप्यसिद्धमिति तस्य निदर्शनं साधनशून्यमपि / न च रश्मिवत्त्वेन बिडालनयनस्य तैजसत्वं सिद्धमिति वाच्यम्, मण्यादीनामपि तत्प्रसक्तेः / न च रश्मिवत्त्वेन तत्रापीष्टापत्तिः कर्तुं शक्यते, मूलोष्णप्रभाया एव तैजसत्वात्, अन्यथा तरुणतरुकिसलयानामपि तैजसत्वप्रसक्तेः / ननु रश्मिवत्त्वेन तेषां तत्साध्यत इति चेत् ?, न, अन्योन्याश्रयप्रसङ्गात्-सिद्धे च भास्वरप्रभावत्त्वे तैजसत्वसिद्धिस्तस्यां च भास्वरप्रभावत्त्वसिद्धिरिति / ___ अथ “चक्षुः तैजसं, रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात्, प्रदीपवत् / मनसि व्यभिचारवारणायैवकारः, तस्य गन्धादीनामप्यभिव्यञ्जकत्वात् / एवमपि रूपववव्यादिव्यञ्जकत्वोपलब्धेरसिद्धत्वं तद्वारणाय ख्यादीनां मध्य इत्युक्तम् / अथवा चक्षुस्तैजसं परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यञ्जकत्वात् प्रदीपवत्, प्रदीपस्य स्वकीयस्पर्श

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268