Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 219
________________ विभाग-६ 193 सूत्रः- मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः // 39 // मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः / यथोपलब्धिलक्षणप्राप्तस्य मध्यन्दिनोल्काप्रकाशस्य निमित्तादग्रहणमभिभवात् तथोपलब्धिलक्षणप्राप्तस्य चाक्षुषस्य रश्मेरग्रहणं निमित्ताद्रूपस्यानुद्भूतेरिति / मध्यन्दिनोल्काप्रकाशो नोपलभ्यते इति आदित्यप्रकाशात्-आदित्यप्रकाशाभि-भवादियं युक्तम् सर्वरश्मिवत्त्वप्रसङ्गात् -एवं सति सर्वं लोष्टादि रश्मिमत् प्राप्नोति / अथ लोष्टादिरश्मयः कस्मान्नोपलभ्यन्ते इत्यनुक्तो ब्रूयादादित्यरश्म्यभिभवादित्ययुक्तं तदेतदुत्तरद्वारकं सूत्रम् सूत्रः- न रात्रावप्यनुपलब्धेः // 40 // न रात्रावप्यनुपलब्धेः / यदि लोष्टादिरश्मयः स्युर्दिवादित्यप्रकाशाभिभवाच्च नोपलभ्यन्ते इति रात्रौ तर्युपलभ्येरन् रात्रावपि नोपलभ्यन्ते / व्यञ्जकाभावादिति चेत् ? न हि यद्यस्याभिभावकं तत् . . तस्याभिव्यञ्जकमिति / कथं न प्राप्नोति लोष्टादिरश्मीनामुपलम्भः अनुमानतश्च नोपलभ्यते लोष्टरश्मिरित्यपिशब्दात् गम्यते / तदेवं सर्वप्रमाणनिवृत्तेर्न विद्यते लोष्टरश्मिः न पुनरेवं चाक्षुषो रश्मिनिरनुमानः कुड्यादेरावरणस्य सामर्थ्यादिति तस्य विद्यमानस्य बाह्यप्रकाशानुग्रहाद्विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः // सूत्र:- बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः // 41 // दृष्टान्तस्थान एवैतत् सूत्रम् / किमुक्तं भवति ? यत् खलु बाह्यप्रकाशमपेक्षते तस्यानुपलब्धीरूपानभिव्यक्तित इत्यनुद्भूतेर्यथा विषक्तावयवस्याऽऽप्यद्रव्यस्य रूपानुद्भूतेरग्रहणम् तथा चाक्षुषो रश्मिर्बाह्यप्रकाशानुग्रहमपेक्षते तस्मादस्यापि रूपस्यानुद्भूतेरग्रहणमिति / कस्मात् पुनर्नायनस्य रश्मेरनुपलब्धेरभिभवो न कारणमुच्यते इति ? मोच्यते अभिव्यक्तौ साभिभवात् // 42 // अभिव्यक्तौ चाभिभवात् यदुद्भूतरूपं बाह्यप्रकाशानुग्रहणं च नापेक्षते तदभिभूयते यथा मध्यन्दिनोल्काप्रकाशः, अनुद्भूतरूपस्य नायनो रश्मिर्बाह्यप्रकाशानुग्रहणं चापेक्षते यदनुद्भूतरूपं तन्नाभिभूयते यथा तदेव विषक्तावयवमाप्यं द्रव्यम् / यच्च बाह्यप्रकाशानुग्रहापेक्षं उद्भूतरूपमपि तन्नाभिभूयते यथा घटादिद्रव्यमिति, सोऽयमुभयविषयोऽभिभवो नायनरश्मावनुपपन्न इति विप्रतिपत्तिविषयः / कृष्णसारं रश्मिमत् द्रव्यत्वे सति रूपोपलब्धौ नियतस्य साधनाङ्गस्य निमित्तत्वात् प्रदीपवदिति / अथवा रश्मिमच्चक्षुः द्रव्यत्वे सति नियतत्वे च सति स्फटिकादिव्यवहितार्थप्रकाशकत्वात् प्रदीपवत् // सूत्रः- नक्तञ्चरनयनरश्मिदर्शनाच्च // 43 // नक्तञ्चनयनरश्मिदर्शनाच्चेति दृष्टान्तसूत्रम् / मानुषं चक्षू रश्मिमत् अप्राप्तिस्वभावत्वे सति रूपाद्युपलब्धिनिमित्तत्वात् नक्तञ्चरचक्षुर्वदिति / जातिभेदादिन्द्रियप्रभेद इति चेत् ?-अथ मन्यसे यथा

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268