Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan
View full book text
________________ विभाग-६ 201 नानुमीयमानस्य ............. // 37 // / प्रत्यक्षतोऽनुपर्लब्धिरनुमीयमानस्य नाभावसाधिकेत्यर्थः ननु महत्वाविशेषे सूर्यालोकवत् कथं नेन्द्रियण्युपलभ्यन्ते इत्यत आहद्रव्यगुण .............. // 38 // द्रव्यगुणरुपधर्मस्य = रुपादे र्भेदाद् = वैलक्षण्याद् अनुद्भुतत्वाश्रियमतेऽनुपर्लब्धिरित्यर्थः अनुदभूतरुपवत्वान्नेन्द्रिय प्रत्यक्षतेति भावः पृथिवीत्वतेजस्त्व द्यविशेषादुदभूतरुपा एव कथं न घ्राणादिरश्मय इत्यत आहकर्मकारित ............. // 39 // व्यूहोऽनुद्भुतरुपादिवदवयवपृथिवीकत्वं, कर्मविशेषेणकारितः पुरुषार्थ = भोगमूले प्रत्यक्षे प्रयोजक अन्यथा उद्भूतस्पर्शेन चक्षुषा सन्निकर्षमात्रेण ग्राह्यदाह किं गृह्यतेति प्रत्यक्षाभावोवा = पुरुषार्थः नन्वेवं व्यभिचारान्महत्वं न प्रत्यक्षकारणं स्यादित्यत आहमध्यन्दिन .......... // 40 // मध्यन्दिने उल्काप्रकाशस्य सौरकिरणाभिभवादनुपलब्धिवत् तस्य चक्षुषोप्यनुपलब्धि महत्वकारणत्वाविघटिकेत्यर्थः / सामग्या एव व्यभिचारोदूषणं न कारणस्येति भावः नन्वेवं लोष्टेपि रश्मिः स्यात् सौरतेजोभिभवान्नोपर्लभ्यत इतिचेत् न रात्रावप्यनुपलब्धेः // 42 // अन्यथा सौरतेजो ऽभिव्यभाव्यस्य तस्य लोष्टसत्वे वारप्युपर्लम्भः स्यात्, तदा अनुपलब्धेश्च तन्नास्तीति भावः / अभिभवादेव चक्षुषोऽनुपलब्धिनत्वनुद्भूतरुपादिति तटस्थाशङ्कां निरस्यति बाह्यप्रकाश ........... // 41 // अनभिव्यक्तितः = अनुभूतरुपतत एव चसुषोऽनुपलब्धिर्नत्वाभिभवात् बाह्यप्रकाश साहित्याद् विषयोपर्लब्धेः चक्षुषाजननात् नहि अभिभूतं कार्यक्षममितिभावः / / अथ चक्षुर्ग्रह एवाभिभावाविरोधी न तत् कार्य इत्यत आहअभिव्यक्तौ ........ // 43 // अभिव्यक्तौ = तत्रोद्भूतरुपे प्रमाणसिद्धे एवाभिभवादग्रहः, नच चक्षुषि तत् प्रमाणसिद्धं प्रतिहतंचभिभवे कारणांतरकल्पना गौरवेणेतिभावः /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/44f6cf71079b3ac680db2522c30b7bedbd78b5c65b698c140b78dcd5d344fab4.jpg)
Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268