Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 229
________________ विभाग-६ 203 आदर्शोदकयोः // 50 // आदर्शादाविव प्रसादो रुपविशेषः स्वच्छतयामुखादिस्वरुपोपलब्धिवत् तेषां स्फटिकाद्यन्तरितानां चक्षुरादिभिः प्राप्तिः कञ्चिद् प्रतिबधन्धकं किचिच्च नतथे (अपूर्णादर्शः) * // न्यायसूत्रे विश्वनाथवृत्तिः // अथेन्द्रियं परीक्षणीयम् / तत्र लक्षणसूत्रोक्तभौतिकत्वमिन्द्रियाणां परीक्षितुं संशयमाह कृष्णसारे चक्षुर्गोलके सति घटाधुपलम्भाद्गोलकस्येन्द्रियत्वमिति बौद्धाः / व्यतिरिच्य विषयं प्राप्योपलम्भादुपलम्भजननाद्गोलकातिरिक्तानीत्यपरे / तथेन्द्रियाणि गोलकातिरिक्तानि न वेति संशयः / गोलकातिरिक्तानीति नैयायिकादयः / तत्राप्यभौतिकान्याहङ्कारिकाणीति साङ्ख्याः / भौतिकानीत्यपरे // 33 // ___ तत्र साङ्ख्यमतेन बौद्धमतमुदस्यन्नाहगोलकं नेन्द्रियम्, अप्राप्यकारित्वेऽतिप्रसङ्गात् / इत्थं च गोलकातिरिक्तं भौतिकमिति वाच्यम् / तदप्यसंगतम् / चक्षुषा हि न्यूनपरिमाणं महत्परिमाणं च गृह्यते / न च न्यूनेन महतो व्यापनं संभवति / न वाऽव्याप्यग्रहणमतोऽभौतिकानीन्द्रियाण्याहङ्कारिकाणीति // 34 // ___ साङ्ख्यं निरस्यतिरश्मिर्गोलकावच्छिन्नं तेजः / तेनार्थस्य * घटादेर्यः सन्निकर्षविशेषः संयोगविशेषस्तस्मान्महदण्वोर्ग्रहणमुपपद्यते / भौतिकेऽपि प्रदीपादौ महदणुप्रकाशकत्वं दृष्टम् / अभौतिकत्वे तु पुरः पश्चाद्वर्तिनां सर्वेषामेव ग्रहः स्यात् / / 35 // तैजसे चक्षुष्यनुपलब्धिबाधं बौद्धः शङ्कते रश्म्यर्थसंनिकर्षो न हेतुर्गोलकातिरिक्तस्य रश्मेरनुपलब्धेः // 36 // समाधत्ते रूपोपलब्धेः सकरणत्वादिनाऽनुमीयमानस्य प्रत्यक्षतोऽनुपलब्धि भावनिर्णायिकेत्यर्थः // 37 // ____ कथं तर्हि नोपलम्भ इत्यत आह-द्रव्यस्य धर्मभेदो महत्त्वादिः / गुणस्य धर्मभेद उद्भूतत्वम् / तदधीनत्वात्प्रत्यक्षस्य / द्रव्यमात्र उपलब्धेर्न नियमः / यत्रोद्भूतरूपमहत्त्वादिकं तस्य प्रत्यक्षं तदभावाच्चक्षुरादेरप्रत्यक्षम् / चक्षुरादावुद्भूतरूपमेव न कुत इत्याशङ्कायां भाष्यम्-अदृष्टविशेषाधीन इन्द्रियाणां व्यूहो रचनाविशेष उपभोगसाधनमिति सूत्रमेवेदमिति केचित् // 38 // महतो रूपवतोऽनुपलब्धौ दृष्टान्तमाहमहतो रूपवतश्चोल्काप्रकाशस्य सौरालोकेनाभिभवान्मध्यन्दिनेऽनुपलब्धिवदनुद्भूतरूपवत्वाच्चक्षुषोऽप्यनुपलम्भः संभवतीति भावः // 39 // नन्वेवं घटादेरपि रश्मिः स्यात्सौरालोकेनाभिभवात्पुनरग्रह इत्यत्राऽऽह नेत्यस्य घटादौ रश्मिरिति शेषः // 40 //

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268