Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan
View full book text
________________ 202 सन्दर्भग्रन्थाः नव्यास्तु सूर्यतेजोऽभिभवादेव चक्षुषोऽनुपर्लब्धि नत्वनुद्भूत रुपादित्यशङ्कक्ते मध्यंदिनेति .............. // 40 // समाधिमाहनरात्रविति // 41 // तदापि चंन्द्रादिकिरणैरभिभव इत्यत आह बाह्येति // 42 // प्राचीन नयोक्ता स्वरसादाह अभिव्यक्तावितीति / / 43 // प्राहुः क्वचिन्नपनतेजसिप्रत्यक्षमपिमानमित्याह नक्तञ्चर ........... / / 44 // नक्तञ्चराणां = वृषदन्शाहीनां नयनरश्मीतिवत् सहकारादन्धकारेऽपि तेषां दर्शनमितिभावः / व्यभिचारात् सन्निकर्षो न हेतु रित्याशङ्ककते / आप्राप्यग्रहणं ............ // 45 // त्वयापि वाच्यं तथाच किमतिरिक्तेन्द्रिय स्वीकारणेति बौद्धाशयः / सिद्धन्त सूत्रम् कुड्याद्यंतरिता ......... // 46 // . सन्निकर्षाहेतुत्वे तदन्तरितमय्युपलभ्येत अतएव इन्द्रियसिद्धिः साङ्ख्यमत निरासश्चेति भावः / . उक्तं व्यभिचारमुद्धरति / अप्रतिघातात् .......... // 47 // काचादिनाऽप्रतिबन्धात् नवैतददृष्टचरमित्याहआदित्य ........... // 48 // आदित्यादीत्यर्थः / स्फटिकेति स्फटिकादीत्यर्थः / आदित्यरश्मेः कुम्भादिना अप्रतिघातात् कुम्भाधन्तर्गत जलादवौष्ण्योपलब्धेः स्फटिकाद्यन्तरिते प्रकाश्ये प्रदीपादिरश्मेरिव प्रतिघातात् भजनादिकपालेन ततस्थे दाह्येवढेरप्रतिघातात् शङ्कते / नेतरेतर ............ // 49 // अप्रतिघातो न, अन्यथा इतरस्यकुड्यादेः इतरस्य स्फटिकादेर्यो धर्मो प्रतिघातकत्वं तत् प्रसज्यते सिद्धन्तमाह
Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268