Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 225
________________ विभाग-६ 199 . सन्निकर्षो न हेतुरित्याशङ्कते। अप्राप्य ग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः // 45 // सिद्धन्तयति। कुडयान्तरितानुपलब्धेरप्रतिषेधः // 46 // अप्रतिषेधः सन्निकर्षहेतुताऽप्रतिषेधः // 46 // ननु सन्निकर्षेहेतुता काचाद्यन्तरितविषयकप्रत्यक्षे व्यभिचारान्न सम्भवतीत्युक्तं तत् कथमप्रतिषेध इति व्यभिचारमुद्धरति / अप्रतिघातात् सन्निकर्षोपपत्तिः // 47 / / काचादिस्वच्छद्रव्येणाप्रतिघातादप्रतिबन्धात् सन्निकर्ष उपपद्यत इत्यर्थः / एतेन चक्षुषि तेजस्त्वमपि साधितं तेजस एव स्वच्छद्रव्येणाप्रतिघातात् प्रदीपादौ तथादर्शनात् // 47 // अत एव तेज एव दृष्टान्तमाह / आदित्यरश्मेः स्फटिकान्तरितेऽपि दाह्येऽभिघातात् // 48 // अभिघातात् संयोगात् // 48 // शङ्कते। नेतरेतरधर्मप्रसङ्गात् / / 49 // अप्रतिघातो न युक्त इतरस्य कुड्यादेः स्फटिकादेइितरस्य स्फटिकादेः कुड्यादेर्वा यो धर्मोऽप्रतिघातः प्रतिघातो वा तत्प्रसङ्गात् / तथा च कुड्यादेः स्फटिकादिधर्मप्रसङ्गेन तदन्तरितस्य प्रत्यक्षं स्फटिकादेः कुड्यादिधर्मप्रसङ्गेन स्फटिकान्तरितस्याप्रत्यक्ष वा स्यादिति भावः // 49 // समाधत्ते / आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत् तदुपलब्धिः // 50 // आदर्शो उदके च प्रसादस्वाभाव्यात् स्वच्छस्वभावत्वात् तत्संयुक्तनयनरश्मीनामुच्छलितानां मुखादौ संयोगात् मुखादिरुपोपलब्धिर्न तु भित्त्यादौ तथा भवति तथा स्फटिकादेः स्वाभाव्यात् नयनरश्म्यप्रतिघातात् तदन्तरितस्य तथात्वं न कुड्यादेस्तथास्वभावाकल्पनात् / न च वह्नयादेर्घटादिनाऽप्रतिघातवच्चक्षुषोऽपि तेनाप्रतिघातः स्यादिति वाच्यम् / वहन्यादेरतिवेगवत्तयाऽप्रतिघातः स्याच्चक्षुषस्तु दीपालोकादेरिव प्रतिघात एवेति // 50 // चक्षुषः केनचित् प्रतिघातः केनचिन्नेति नियमः कथमित्यत आह /

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268