Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 146
________________ 120 . सन्दर्भग्रन्थाः किञ्चिद्बाधकं प्रमाणं समस्ति / ननु एकत्वपरामर्शिप्रत्यभिज्ञायाः स्फटिकान्तरितार्थोपलम्भेन तद्भेदसिद्धेर्बाध इति चेत् ?, न, अन्योन्याश्रयप्रसङ्गात्, भेदसिद्धौ स्फटिकाद्यन्तरितार्थोपलम्भः सिध्यति तत्सिद्धौ च भेदसिद्धिरिति / स्फटिकादौ चाशूत्पादविनाशयोः स्वीकारे दर्शनान्तरितमदर्शनमपि स्यात्, न च तत्र तत्कदाचिदप्यनुभूयते / नन्वाशुभाविभ्यां पूर्वोत्तरोत्पादाभ्यां विनाशस्य तिरोधानात् न तत्रादर्शनं स्यादिति चेत् ?, तर्हि, आशुभाविभ्यां पूर्वोत्तराभ्यां विनाशाभ्यामुत्पादस्यापि तिरोधानात् दर्शनमपि मा भूत् / ननु तदुत्पादयोः स्वमध्यगतविनाशतिरोधाने सामर्थ्यमस्ति, भावस्वभावत्वेन बलीयस्त्वात्, न तु निःस्वभावयोः तद्विनाशयोः स्वमध्यगतोत्पादतिरोधाने सामर्थ्यम्, अभावस्वभावत्वेन दुर्बलत्वादिति चेत् ?, न, भावाभावयोः समानबलत्वात्, तयोरन्यतरबलीयस्त्वे युगपद्भावाभावात्मकवस्तुप्रतीतिविरोध: स्यात् / न च वस्तुनो भाव एवानुभूयत इति वाच्यम्, स्वरूपादिचतुष्टये पररूपादिचतुष्केनाभावस्यापि प्रतीतेः / एतेन स्याद्वादमुद्गरेशेन "नैकस्मिन्नसम्भवात्" इति यदज्ञानविलसितं व्यासवचनम्, “नायमभ्युपगमो युक्तः एकस्मिन्नसम्भवात्, नोकस्मिन् धर्मिणि युगपत् सत्त्वासत्त्वादिविरुद्धयोः समावेशः सम्भवति शीतोष्णवत्" इति यच्च शाङ्करभाष्यवचनं सत्सर्वं खण्डशः चूर्णितम्, सर्वदा भावाभावात्मकस्य वस्तुनः प्रतिभासनात्, सर्वथोत्पादे विनाशे च पुनः पुनः स्फटिकादौ दर्शनसान्तरस्यादर्शनस्य प्रसञ्जनं दुर्निवारमिति स्थितम् / एवं प्रदीपेऽपि कथं नैरन्तर्यभ्रम इति नाशङ्कनीयम्, तत्रापि सर्वथोत्पादविनाशयोरघट मानत्वादित्यलं प्रसङ्गेन। अप्राप्तार्थपरिच्छेदित्वेऽपि नयनस्य व्यवहितार्थाप्रकाशकत्वाविरोधात् तव व्यवहितार्थाप्रकाशकत्वहेतुरपि सन्दिग्धव्यतिरेकी / नन्वप्राप्तत्वाविशेषादव्यवहितवत् कुड्यादिव्यवहितमपि किं न गृह्णीयादिति चेत् ?, न गृह्णीयात्, योग्यताभावात् / ननु अप्राप्तत्वाविशेषेऽपि कथं स्फटिकान्तरितप्रकाशने योग्यता भित्त्याद्यन्तरितप्रकाशने चायोग्यता इति चेत् ?, शृणु, यथा भवन्मते स्वच्छजलान्तरितार्थप्रकाशने योग्यता समलजलान्तरितभावप्रकाशने चायोग्यता तद्वदत्रापि / ननु नायनरश्मयः समलं जलं भित्त्वार्थं न प्रकाशयन्तीति चेत् ?, तर्हि ते स्वच्छजलान्तरितमर्थमपि न प्रकाशयिष्यन्ति, जलकृतप्रतिघातस्याविशेषात् / एतेन "तत्र कुम्भादिभिर्नेत्रकिरणानां प्रतिघातत्वस्वीकारात्, कथमन्यथा घटाद्यन्तर्गतस्य व्यवधिमतो जलादेः दीपाद्यालोकेनापि प्रकाशो नानुभूयत इत्यतो दृष्टे किञ्चिन्नानुपपन्नं नामेति न्यायेनेदृश एव तेजसः स्वभावो यत्खलु कुत्रचित्तत्प्रतिघातः कुत्रचिच्चाप्रतिघातः" इत्यन्वयार्थदीपिकाकारोक्तं निरस्तम्, नायनरश्मिभिश्च कुड्यादेः कथं न भेदः, तेजोऽविरोधात्, विरोधे तु स्फटिकादावपि विरोधत्वापत्तेः, प्रसन्नतानिमित्तको भेदस्तु प्रागेव प्रतिषिद्धः / किञ्च योग्यताऽस्वीकारे संयुक्तसमवायाविशेषात् चक्षुर्यथा कुवलयरूपं प्रकाशयति तथा तद्गन्धमपि प्रकाशयेत्, तथा चेन्द्रियान्तरवैफल्यं स्यात् / ननु


Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268