Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 187
________________ विभाग-५ प्राप्यकारीतावादी-दर्शनो // व्योमवती // नन्वाहङ्कारिकत्वादिन्द्रियाणामयुक्तमेतत् / तथा च प्रकाशकत्वं सत्त्वधर्म इति सात्त्विकादहङ्कारादिन्द्रियाणामुदयः। किमत्र प्रमाणमिति चेदप्राप्यकारित्वम् / तच्च शाखाचन्द्रमसोर्युगपद् ग्रहणाद् विज्ञातम् / अन्यथा हि शाखासम्बन्धोत्तरकालं चिरेण चन्द्रमसा च सम्बन्धाद् युगपद् ग्रहणं न स्यात्, अस्ति च, अतोऽप्राप्यकारित्वम् / तच्च भौतिकेषु न सम्भवति प्रदीपादिष्वदर्शनादित्यभौतिकत्वमन्येषामपि प्रतिपत्तव्यं चक्षुर्दृष्टान्तबलादेव। तथा महदणुप्रकाशकत्वाच्च / यद्धि यावत्परिमाणं तावदेव क्रियां कुर्वद् दृष्टमिति / तथा ह्यल्पपरिमाणं वास्यादि महान्तं वटवृक्षं व्याप्यच्छिदां न करोतीति दृष्टम् / किं तर्हि ? स्वव्याप्तप्रदेश एवेति / चक्षुरपि अल्पपरिमाणत्वान्न पर्वतादिपरिच्छेदकं स्यात्, तत्तु दृष्टमतो न भौतिकमिति / यत्तावदप्राप्यकारित्वादिति साधनं तदसिद्धम् / व्यवहितार्थानुपलब्धा प्राप्तेरुपलम्भात् / अन्यथा हि व्यवहितस्याग्रहणमन्तिके च ग्रहणं न स्याद् अप्राप्तेरुभयत्राविशेषात् / आवरणानुपपत्तिश्च प्राप्तिप्रतिषेधकत्वात्, तथा च प्राप्तिप्रतिषेधं कुर्वदावरणमग्रहणाय कल्प्यते / दृष्टञ्चावरणसामर्थ्यम्, दूरे वा प्रकाशकत्वमतः प्रदीपस्येव प्राप्तार्थपरिच्छेदकत्वम् / तथा च चक्षुः प्राप्तार्थपरिच्छेदकं व्यवहिताप्रकाशकत्वात्, यद् यद् व्यवहिताप्रकाशकं तत्तत् प्राप्तावर्थपरिच्छेदकं यथा प्रदीपः, तथा व्यवहिताप्रकाशकं चक्षुः, तस्मात् प्राप्तार्थपरिच्छेदकमिति // ___ प्राप्तिसद्भावे प्रमाणोपपत्तेः, शाखाचन्द्रमसोः कालभेदेन ग्रहणसद्भावेऽप्याशुभावादुत्पलपत्रशतव्यतिभेदाभिमानवद् युगपद् ग्रहणाभिमानः / यच्च महदणुप्रकाशकत्वं तदप्यन्यथासिद्धत्वादसाधनम् / तथाहि, चक्षुर्बहिर्गतं बाह्यलोकसम्बन्धाद् विषयपरिमाणमुत्पद्यत इति महदाद्यर्थप्रकाशकं नाभौतिकत्वादिति / // न्यायलीलावती // तथापि विशिष्टादृष्टोपगृहीतं गोलकमेवास्तु इन्द्रियं कर्णशष्कुलीवत् / न च व्यवहितोपलम्भापत्तिः / योग्यदेशस्थस्यैव ग्राह्यत्वात् / अन्यथा महानिले ऋजुवस्त्वग्रहणप्रसङ्गः / पवनेन

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268