Book Title: Chakshurprapyakaritawad
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan
View full book text
________________ विभाग-५ 169 __ पृष्ठभागेति-तस्मादनुद्भूतरूपचक्षुषोद्भुतरूपालोकेन सह विरुद्धरुयोत्पादविरोधादारम्भ एव नास्ति आरम्भेऽपि वा अवयवस्येवेन्द्रियत्वं न च तदवयविनः / अतएव यत्रेतत्स्थितः (? इतस्ततः स्थित) प्रेक्षकाणां परस्पर नयने रम्भ विरोधः / तत्रापि पृष्ठदेश व्यवहितार्थोपलम्भापत्त्या आरम्भ एव नास्ति अवयवस्येवेन्द्रियत्वमित्येव वाच्यमितिभावः / तस्मिन् सति इतिः-ननु यत्र क्वचित् कुड्यादिसत्वं न प्रतिबन्धकं किन्तु ग्राह्यग्राहक मध्यवति तथा / नचैवमपि कुड्यादौ मध्यवर्तिनी पर्वतादि ग्रहणं न स्यादितिवाच्यं / ग्राह्याधिक परिमाणस्य तन्मध्यवर्तिनः कुड्यादेः / प्रतिबन्धकत्वात् / अथवा त्वन्मते यादृशेन्द्रियसंबन्धविच्छेदकत्वं तादृशस्य स्वरूप एवाभावः कारणमित्यभ्युपगमात् न चैवं गोलकस्येवरूपग्राहकत्वे प्रसन्नान्धस्यापि रूपग्रहप्रसङ्ग श्रोत्रवददृष्टविशेषोपग्रहेणैव गोलकस्य ग्राहकत्वात् / यदाहुः - विशिष्टादृष्ट वैचित्र्यात् कुष्णसारं विलोचनं / व्यवधानाद्यभावश्च स्वस्पेणैव युज्यते // इति / मैवं पूर्वोक्त तेजसत्वानुमानेनैव चक्षुषः प्राप्यकारित्वसिद्धेः / तथोत्पादादाह योग्यत्वमितिअतिशयेति-कुर्वदरुपं उतक्षणोत्पादोतिशयः सहाकारिप्रत्यया इति-सहारिकारणमित्यर्थः निरन्तरोत्पादेनेति-भावानतिशाययन्तीत्यनेनान्वयः क्वचिद् प्रथमा एव पाठः सतु स्पष्टमेव / // पदार्थदीपिका // ननु चक्षुषो गोलकविशेषरूपस्य घटदिसंयोगः प्रत्यक्षबाधितः कथमासत्तिरिति चेन्न / तत्तद् गोलकाधिष्ठितानामिन्द्रियाणामतीन्द्रियाणामप्युपगमात् गोलकादिरूपवत्त्वे चाऽसम्बद्धग्राहकत्वमभ्युपेयम् / तथा च पृष्ठभागीयाः पुरोवतिनो भित्यादिव्यवहिताश्च पदार्था गृह्येरन् / व्यवधानं प्रतिबन्धकमिति चेन्न / भित्यादिपरभागस्थितानां परावृत्य दर्शने पृष्ठदेशे स्वस्य च प्रत्यक्षं न स्यात् / तत्पुरुषीयतत्कालीनप्रत्यक्षं प्रत्येव तत्कालप्रतिबन्धकत्वकल्पने चातिगौरवात् / तस्मादावश्यकमतीन्द्रियमिन्द्रियम् / नन्वेवं शाखाचन्द्रमसोस्तुल्यकालग्रहणं न स्यात् / किं च नेत्रोन्मीलने प्रहराद्यवधिसूर्यचन्द्रग्रहणार्थे विलम्बापत्तिः / चक्षुषस्तावत् दूरगमनकल्पनात् इति चेन्न / अतिलाघवादतिशीघ्रं तावत् दूरगमनाद्विशेषाऽग्रहणस्याशु तदुत्पादकप्रतीतेश्चोपपत्तेः / तदुक्तम् / अचिन्त्यो हि तेजसो लाघवातिशयेन वेगातिशयो यत्प्राचीनाचलचूडावलम्बिन्येव भगवति मयूखमालिनि भवनोदरेष्वालोक इत्यभिमानो लौकिकानामिति दिक् / (किरणावली)
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/bbeb7615366692a1e62fda98125985ac99d96ac43d6e067cc518569d57e9f11c.jpg)
Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268