Book Title: Bhagvati Sutra Part 07
Author(s): Ghevarchand Banthiya
Publisher: Akhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh

View full book text
Previous | Next

Page 661
________________ भगवती मूत्र - श. ४१ उपसंहार पण्णत्तीए आइमाणं अट्टहं सयाणं दो दो उद्देसगा उद्दिसिजंति । वरं च उत्थे सए पढमदिवसे अट्ठ, विश्यदिवसे दो उद्देसगा उद्दिसिज्जंति । णवमाओ सयाओ आरद्धं जावइयं जावइयं एइ तावइयं तावइयं एगदिवसेणं उद्दिसिज्जइ, उकोसेणं सयं पि एगदिवसेणं, मज्झिमेणं दोहिं दिवसेहिं सयं, जहणेणं तिहिं दिवसेहिं सयं । एवं जाव वीसइमं सयं । णवरं गोसालो एगदिवसेणं उद्दिसिज्जह, जह ठिओ एगेण चेव आयंबिलेणं अणुण्णज्जइ । अहणं ठिओ आयंबिलेां छट्टेणं अणुण्णव । एकवीस-बावीस-तेवीसइमाई सयाई एक्केकदिवसेणं उद्दिसिज्जति । चउवीसइमं सयं दोहिं दिवसेहिं छ छ उद्देगा | पंच ३८१२ समं दोहिं दिवसेहिं छ छ उद्देगा । बंधिसयाई अट्ठसयाई एगेणं दिवसेणं, सेढिसयाई बारस एगेणं, एगिंदियमहाजुम्मसयाई बारस एगेणं, एवं बेइंदियाणं बारस, तेइंदियाणं बारस, चउरिंदियाणं बारस एगेणं, असण्णिपंचिंदियाणं बारस, सष्णिपंचिदियमहाजुम्प्रसयाई एकवीसं एगदिवसेणं उद्दिसिज्जैति, रासीजम्मसयं एगदिवसेणं उद्दिसिजइ ॥ Jain Education International विसिय अरविंदकरा, णासियतिमिरा सुयाहिया देवी । झं पिदेउ मेहं, बुहविबुहणमंसिया णिच्चं ॥ १ ॥ सुयदेवया पणमिमो, जीए पसाएण सिक्खियं णाणं । अण्णं पवयणदेवी, संतिकरी तं णमंसामि ॥ २ ॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692