SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ भगवती मूत्र - श. ४१ उपसंहार पण्णत्तीए आइमाणं अट्टहं सयाणं दो दो उद्देसगा उद्दिसिजंति । वरं च उत्थे सए पढमदिवसे अट्ठ, विश्यदिवसे दो उद्देसगा उद्दिसिज्जंति । णवमाओ सयाओ आरद्धं जावइयं जावइयं एइ तावइयं तावइयं एगदिवसेणं उद्दिसिज्जइ, उकोसेणं सयं पि एगदिवसेणं, मज्झिमेणं दोहिं दिवसेहिं सयं, जहणेणं तिहिं दिवसेहिं सयं । एवं जाव वीसइमं सयं । णवरं गोसालो एगदिवसेणं उद्दिसिज्जह, जह ठिओ एगेण चेव आयंबिलेणं अणुण्णज्जइ । अहणं ठिओ आयंबिलेां छट्टेणं अणुण्णव । एकवीस-बावीस-तेवीसइमाई सयाई एक्केकदिवसेणं उद्दिसिज्जति । चउवीसइमं सयं दोहिं दिवसेहिं छ छ उद्देगा | पंच ३८१२ समं दोहिं दिवसेहिं छ छ उद्देगा । बंधिसयाई अट्ठसयाई एगेणं दिवसेणं, सेढिसयाई बारस एगेणं, एगिंदियमहाजुम्मसयाई बारस एगेणं, एवं बेइंदियाणं बारस, तेइंदियाणं बारस, चउरिंदियाणं बारस एगेणं, असण्णिपंचिंदियाणं बारस, सष्णिपंचिदियमहाजुम्प्रसयाई एकवीसं एगदिवसेणं उद्दिसिज्जैति, रासीजम्मसयं एगदिवसेणं उद्दिसिजइ ॥ Jain Education International विसिय अरविंदकरा, णासियतिमिरा सुयाहिया देवी । झं पिदेउ मेहं, बुहविबुहणमंसिया णिच्चं ॥ १ ॥ सुयदेवया पणमिमो, जीए पसाएण सिक्खियं णाणं । अण्णं पवयणदेवी, संतिकरी तं णमंसामि ॥ २ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004092
Book TitleBhagvati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhevarchand Banthiya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2006
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy