Book Title: Bada Jain Granth Sangraha
Author(s): Jain Sahitya Mandir Sagar
Publisher: Jain Sahitya Prakashan Mandir

View full book text
Previous | Next

Page 46
________________ जैन - ग्रन्थ संग्रह | २३ शरीरतः कर्त्तमननन्तशक्ति, विभिन्नमात्मानमपास्तदोषम् । जिनेन्द्र कोपादिव खगयष्टि, तव प्रसादेन ममास्तु शक्तिः ॥ २॥ दुःखे सुखे वैरिणि बन्धुवर्गे, योगे वियोगे भवने वने वा । निराकृताशेष ममत्वबुद्धः समं मना मेऽस्तु सदापि नाथ ॥३॥ मुनीश !लोन वि कीलिताचित्र, स्थिरौ निशाताविव विम्वताविव. पादौ त्वदीयौ मम तिष्ठतां सदा, तमोधुनांनी हृदि दीपकाविव ४ ॥ " .. केन्द्रयाद्या यदि देव देहिनः, प्रमादतः संचारता इतस्ततः । क्षता विभिन्ना मलिना निपीड़िता, तदस्तु मिथ्या दुरनुष्टितं तदा ॥५ विमुक्तमार्गप्रतिकूलवर्त्तिना, सया कपाचक्षवशेन दुर्धिया । चारित्रशुर्यदकारि लोपनं, तदस्तु मिथ्या मम दुष्कृतं प्रभो ॥६॥ विनिन्दनवन गर्हयैरह, मनेोवचः कायकपाय निर्मितम् । निहन्ति पापं भवदुःखकारणं भिपंग्विषं मन्त्रगुणैरिवाखिलम् ॥७॥ अतिक्रमं यं विमनेर्व्यतिक्रमं जिनातिचारं सुचरित्रकर्म्मणः । व्यधादनाचार रपि प्रमादतः, प्रतिक्रमं तस्य करोमि शुद्धये ॥ क्षतिं मनःशुद्धिविधेरतिक्रमं व्यतिक्रमं शीलवतेर्विलंघनम् । प्रभोऽतिचारं विषयेषु वर्त्तनं, वदन्त्यनाचारमिहातिशक्तिताम् ॥॥ यदर्थमात्रापवाद्दीनं मया प्रनादाद्यदि किञ्चनेोक्तम् । तन्ने क्षमित्वाविदधातु देवी, सरस्वती केवलवोधलब्धिः ॥१०॥ वोधिः समाधिः परिणामशुद्धिः स्वात्मोपलब्धि: शिवसौख्यसिद्धि: चिन्तामणि चिन्तितवस्तुदाने, त्वां वंद्यमानस्य ममास्तु देवि ॥ ११॥ यः स्मर्य्यते सर्व्वमुनीन्द्रवृन्दैः यः स्तूयते सर्व नरामरेन्द्रः । ये। गोयते वेद पुराणशास्त्रैः, स देवदेवो हृदये ममास्ताम् ॥ १२॥ यो दर्शनज्ञानसुखस्वभावः, समस्त संसारविकारवाह्य । समाधिगम्यः परमात्मसंज्ञः स देवदेवो हृदये ममास्ताम् ॥ १३ ॥ " !: =

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116