Book Title: Bada Jain Granth Sangraha
Author(s): Jain Sahitya Mandir Sagar
Publisher: Jain Sahitya Prakashan Mandir
View full book text
________________
११४
जैन- प्रन्थ-संग्रह ।
||४०|| धनादिसम्वन्धे च ॥४१॥ सर्वस्य ॥४२॥ तदादी निभाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ॥ ४३ ॥ निरुपभोगमन्त्यम् ॥ ४४ ॥ औपपादिकं वैक्रियिकम् ॥ ४५ ॥ लब्धिप्रत्ययं च ॥४६॥ तैजसमपि ॥४८ || शुभं विशुद्ध मन्याघाति चाहारकं प्रमत्तसंयतस्यैव ||४६|| नारकसम्मूर्छिना नपुंसकानि ॥५०॥ न देवाः ॥५२॥ शेषास्त्रिवेदाः ||५२|| औपपादिकचरमोत्तमहाऽसंख्येयवर्षायु षोऽनपवर्त्यायुषः ॥५३॥
इति तत्वाधिगमे मोराशास्त्र द्वितीयोऽध्यायः ॥२॥
रत्नशर्करावा लुकापङ्कधूम तमे । महातमः प्रभाभूमयेो घनास्वाताकाशप्रतिष्ठाः सप्तोऽधः ॥ १॥ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चानैकनरकश सहस्र णि पञ्च चैव यथाक्रमम् ॥ २ ॥ नारकानित्याऽशुभतरलेश्यापरिणाम देह वेदनाविक्रियाः ॥३॥ परस्परादीरितदु:म्बाः ||४|| संक्लिष्टाऽसुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ||५|| तेष्वेकत्रि सप्तदशसप्तदशद्वाविंशतित्रयस्त्रिशत्सागरोपमा श्वानां परा स्थितिः ॥६॥ जम्बूद्रोपलवणेदादयः शुभनामानो द्वीपसमुद्राः ||१|| द्विर्द्धिर्विष्कम्भाः पूर्वपूर्वपरिक्षेपणो वलयाकृतयः || || नन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्रविष्कस्भा जम्बूद्वीपः ||६|| भरतर्हेमचन हरि विदेहरस्यकहैरण्यवतैरावत्तवर्षाः क्षेत्राणि ॥१०॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवत्रिषधनीलरूक्मिशिखरिणो वर्षधरपताः ॥ ११ ॥ हेमार्जुन तपनीय व ड्रर्यरजत हेममयाः ॥ १२ ॥ सगिविचित्र पाव उपरि मूले च तुल्यविस्ताराः ॥ १३ ॥ पहा अतिगिष्ठ केस रिमहा उण्डरोक पुण्डरोका हदास्तेषानु ॥ १४ ॥ प्रथमो योजन सहस्रायामस्तदर्द्ध विष्कशोहदः ॥ १५ ॥ दशये ना गाइः ॥ १६ ॥ तन्मध्ये योजनं

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116