Book Title: Bada Jain Granth Sangraha
Author(s): Jain Sahitya Mandir Sagar
Publisher: Jain Sahitya Prakashan Mandir

View full book text
Previous | Next

Page 83
________________ १६० जैन-ग्रन्थ-संग्रह। ध्यान धरें सो पाइये परम सिद्ध भगवान ॥ . ___इत्याशीर्वादः (पुष्पांजलिं क्षिपेत् ) . . सिधपूजाका भवाष्टक ! .. . निजमनोमणिभाजनभारया समरसैकसुधारसधारया। सकलोधकलारमणीयक सहजसिद्धमहं परिपूजये ॥१॥ जलम् ' सहजकर्मकलकविनाशनरमलभांवसुभाषितचन्दनः । अनुपमानगुणावलिनायकं सहजसिद्धमहं परिपूजये ॥२॥ चन्दनम् । : सहजभावसुनिर्मलतन्दुलै सकलदोषविशालविशोधनैः। अनुपरोधसुबोधनिधानकं सहजसिद्धमहं परिपूजये।।३।।अक्षतान् .. समयसारसुपुष्पसुमालया सहजकर्मकरण विशोधया। परमयोगवलेन वशीकृतं सहजसिद्धमहं परिपूजये ।।४। पुष्पम् । .. अकृतबोधसुदिव्यनिवेद्यकैर्विहितजातजरामरणान्तकैः । निरवधिप्रचुरात्मगुणालयं. सहजसिद्धमहं परिपूजये ||५|| नैवेद्यम् । . . . . . . . . सहजरत्नरुचिप्रतिदीपकै रुचिविभूतितमः प्रविनाशनैः। निरवधिस्वविकाशविकानैः सहजसिद्धमहं परिपूजये ॥६॥ दीपम्। निजगुणाक्षयरूपसुधूपनैः स्वगुणधातिमलप्रविनाशनः । विशद्वीधसुदीर्घसुखात्मक.सहजसिद्धमहे परिपूजयोधूपम्। परमभावफलावलिसम्पदा : सहजभावभावविशोधया । निजगुणाऽऽस्फुरणात्मानिरञ्जनं सहजसिद्धमहंपरिपूजये ॥८॥ फलम् ।...

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116