Book Title: Bada Jain Granth Sangraha
Author(s): Jain Sahitya Mandir Sagar
Publisher: Jain Sahitya Prakashan Mandir

View full book text
Previous | Next

Page 84
________________ जैन ग्रन्थ-संग्रह | . नैत्रोन्मीलिविकाशभावनिवहैरत्यन्तवोभाय वै वागंन्धाक्षतपुष्पदामचरुकैः सद्दीपधूपैः फलैः । यश्चिन्तामणिशुद्धभावपरमज्ञानात्मकैरर्चयेत् सिद्ध स्वादुमगाधबोधमचलं संचर्चयामो वयम् ||६|| अर्घ्यम् । · १६१ सोलहकारणका अर्ध । 1 उदकचन्दनतन्दुलपुष्पकैश्वरुसुदीपसुधूपफलाघंकैः । धवलमङ्गलगानरवाकुले जिनगृहे जिनहेतुमहं यजे ॥१॥ ॐ ह्रीं दर्शन विशुद्धया दिषोड़शकारणेभ्यो अर्घ्यं निर्वपा मीति स्वाहा दशलक्षण धर्मका अर्थ | उदकचन्दनतन्दुलपुष्पकैश्चरुसुदीपसुधूपफलार्धकैः । धवलमङ्गलगानरवाकुले जिनगृहे जिनधर्ममहं यजें ॥२॥ ॐ ह्रीं भईन्मुखकमलसमुद्भूतात्तमक्ष मामाद्देवार्जवसत्यशौचसंयमतपत्यागाकिञ्चन्यब्रह्मचर्य्य दशलाक्षणिकधर्मेस्यो अध्यं निर्वपामीति स्वाहा. रत्नत्रयका अर्घ Į उदकचन्दनतन्दुलपुष्पकैश्व रुसुदीपसुधूपफलार्धकैः । धवलमङ्गलगानरवाकुले जिनगृहे जिनरत्नमहं यजे ||३|| ॐ ह्रीं अष्टाङ्गसम्यग्दर्शनाय अष्टविधसम्यग्ज्ञानाय त्रयोदशप्रकार सम्यक्चारित्राय अर्घ्यं निर्वपामीति स्वाहा ॥३॥ बीस तीर्थकर पूजा की अचरी । भव अटवी भ्रमत बहु जनम धरत अति मरण करत लह जरा की बिपत अति दुःख पायो ।

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116