Book Title: Bada Jain Granth Sangraha
Author(s): Jain Sahitya Mandir Sagar
Publisher: Jain Sahitya Prakashan Mandir
View full book text
________________
जैन ग्रन्थ-संग्रह |
.
नैत्रोन्मीलिविकाशभावनिवहैरत्यन्तवोभाय वै वागंन्धाक्षतपुष्पदामचरुकैः सद्दीपधूपैः फलैः । यश्चिन्तामणिशुद्धभावपरमज्ञानात्मकैरर्चयेत्
सिद्ध स्वादुमगाधबोधमचलं संचर्चयामो वयम् ||६|| अर्घ्यम् ।
·
१६१
सोलहकारणका अर्ध ।
1
उदकचन्दनतन्दुलपुष्पकैश्वरुसुदीपसुधूपफलाघंकैः । धवलमङ्गलगानरवाकुले जिनगृहे जिनहेतुमहं यजे ॥१॥ ॐ ह्रीं दर्शन विशुद्धया दिषोड़शकारणेभ्यो अर्घ्यं निर्वपा मीति स्वाहा
दशलक्षण धर्मका अर्थ |
उदकचन्दनतन्दुलपुष्पकैश्चरुसुदीपसुधूपफलार्धकैः । धवलमङ्गलगानरवाकुले जिनगृहे जिनधर्ममहं यजें ॥२॥
ॐ ह्रीं भईन्मुखकमलसमुद्भूतात्तमक्ष मामाद्देवार्जवसत्यशौचसंयमतपत्यागाकिञ्चन्यब्रह्मचर्य्य दशलाक्षणिकधर्मेस्यो अध्यं निर्वपामीति स्वाहा.
रत्नत्रयका अर्घ Į
उदकचन्दनतन्दुलपुष्पकैश्व रुसुदीपसुधूपफलार्धकैः । धवलमङ्गलगानरवाकुले जिनगृहे जिनरत्नमहं यजे ||३||
ॐ ह्रीं अष्टाङ्गसम्यग्दर्शनाय अष्टविधसम्यग्ज्ञानाय त्रयोदशप्रकार सम्यक्चारित्राय अर्घ्यं निर्वपामीति स्वाहा ॥३॥
बीस तीर्थकर पूजा की अचरी ।
भव अटवी भ्रमत बहु जनम धरत अति मरण करत लह जरा की बिपत अति दुःख पायो ।

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116