Book Title: Bada Jain Granth Sangraha
Author(s): Jain Sahitya Mandir Sagar
Publisher: Jain Sahitya Prakashan Mandir

View full book text
Previous | Next

Page 76
________________ जैन-अन्य-संग्रह। ॐ हो जिनमुखोद्भूनस्यार, दनयगर्भितद्वादशांगश्रुतबानाय मोक्षफलप्राप्तये फलं निर्वयामीति स्वाहा । ॐ ह्रीं सभ्यग्दर्शनशानचारित्रादिगुणविराजमानाचार्यों. पाध्याय सवसाधुभ्यो मोक्षफलप्राप्तये फलं निवपामीति स्वाहा सद्वारिंगन्धाक्षतपुष्पजातनैवेद्यवीयामलधूपधूः। फलैर्विचित्रैर्धनपुरययोगान् जिनेन्द्रसिद्धान्तयनीन् यजेऽहम18॥ . ॐ हीं परब्रह्मणेऽनन्तानन्तज्ञानराकये अष्टादशदोपरहिवाय षट्चत्वारिंशदगुणसहिताय अर्हत्परमेष्ठिने अन्ध पदप्राप्तये अर्घ नियंपामोति स्वाहा। ॐ ह्रीं जिनमुखाद्भूतस्याद्वादनयगर्मितद्वादशाङ्गवनज्ञानाय अनर्घपदपाप्तये अर्घ निवंपामोति स्वाहा । ॐ ही. सम्यग्दर्शनशानचारित्रादिगुणविराजमानाचार्यों. पाध्याय सर्वसाधुभ्योऽनघं ग्दप्राप्तये अघ निवपामीनि स्वाहा। __ये पूजां जिननाथशास्त्रयमिनां भकया सदा कुर्वते • सन्ध्यं सुविचित्र काव्यरचनामुच्चारयन्ता नरा:। पुण्याच्या मुनिराजकीर्तिसहिता भूत्वा नपोभूषणा· स्ते भव्याः सकलाववोधरुचिरा सिद्धि लभन्ने पराम.on इत्याशीर्वादः (पुष्पांजलि क्षेपण करना) वृषभोऽजितनामा च संभवश्वाभिनन्दनः । • सुमतिः पद्ममासश्च सु गर्यो जिनसत्तमः ॥२॥ • चन्द्राभः पुष्पदन्तश्च शीतलो भगवान्नुनिः। श्रेयांश्च वासुपूज्यश्च विमलो विमलद्युतिः ॥२॥ अनन्तो धर्मनामा च शान्तिः कुन्थुर्जिनोत्समः। अरश्च मल्लिनाथश्च सुबतो नमितार्थकृत् ॥३॥

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116