Book Title: Bada Jain Granth Sangraha
Author(s): Jain Sahitya Mandir Sagar
Publisher: Jain Sahitya Prakashan Mandir

View full book text
Previous | Next

Page 66
________________ जैन ग्रन्थ-संग्रह | दोहा । इक नव वसु इक वर्षको, तोज सुकुल वैशाख । करयो तत्वउपदेश यह, लखि बुध जनकी भाख ॥ १ ॥ लघु धी तथा प्रमादतैं, शब्द अर्थ की भूल । सुधी सुधार पढ़ो सदा, जो पावो भव कूल ॥ २ ॥ ; १०३ श्रीजिन सहस्रनामस्तोत्रम् | (भगव बिनसेनाचार्यकृतं) प्रसिद्धष्टसहस्रे द्धलक्षणं त्वां गिरां पतिम् । नाम्नामष्टसहस्रेण तमोऽभीष्टसिद्धये ॥ १ ॥ तद्यथा, - श्रीमान्स्वयंभूववभः शंभवः शंभुरात्मभूः । स्वयंप्रभः प्रमुर्भोक्ता विश्वभूरपुनर्भवः ॥ २ ॥ विश्वात्मा विश्वलोकेशो विश्वतश्चक्षुरक्षरः । विश्वविद्विश्वविद्य शो विश्वयोनिरनीश्वरः ॥ ३॥ विश्वश्वा विमुर्धाता विश्वेशो विश्वलोचनः । विश्वव्यापी विधिर्वेधाः शाश्वतेा विश्वतोमुखः ॥ ४ ॥ विश्वकर्मा जगज्ज्येष्ठो विश्वमूर्निर्जिनेश्वरः । विश्वदृग्विश्वभूतेशो विश्वज्योतिरनीश्वरः ॥ ५ ॥ जिनो जिष्णुरमेयात्मा विश्वरीशो जगत्पतिः । अनन्तचिदचिन्त्यात्मा भव्यबन्धुरबन्धनः ॥ ६ ॥ युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः । परः परतरः सूक्ष्मः परमेष्ठी सन्गतनः ॥ ७ ॥ स्वयंज्योतिरजोऽ जन्मा ब्रह्मये । निरयेोनिजः । मेोहारि - विजयी जेता धर्मचक्रो दयाध्वजः ॥ ८ ॥ प्रशान्तारिरनन्तात्मा योगी योगी श्वरार्चितः ब्रह्मविद्ब्रह्मतत्वशो ब्रह्मोया विद्यवी

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116