Book Title: Arhat Vachan 2003 07
Author(s): Anupam Jain
Publisher: Kundkund Gyanpith Indore
View full book text
________________
विशेषाणां विशेषोऽयम् कुन्दकुन्दस्य ज्ञानाब्धे: वाङ्मयामृतसिञ्चितम्। विशेषाणां विशेषोऽयम् अर्हत्वचनसंज्ञकः॥
प्राप्ते पञ्चदशे वर्षे विशेषांको प्रकाशितः।
अनुपमा कृति: सम्यक् श्री अनुपमं मनीषिणा॥ नामानुरूपविद्यायां बुद्धिकौशलसमन्वितः। अनुपमजैनोऽनुपमकीर्तिः विद्यते भारतेभुवि।।
पूर्वप्रकटसामग्रयाः सूचीनां बहुसंग्रहः।
अस्मिन् कृतौ समाविष्ट: तेन बुद्धिप्रकर्षत:॥ लेखटिप्पणसारांशैः समीक्षापद्यप्राञ्जलैः। परिचयाख्यादिभि: सार्थ शोभिता त्रैमासिकी॥
संग्रहणीयग्रन्थेऽस्मिन् जैनविद्याप्रकाशिता।
गणितविज्ञानसंगीत पुरातत्त्वादिसंयुता॥ एतेन सुष्टु कार्येण लेखकानां प्रकाशनम्। अभवन्नीतिमार्गेण गौरवयुतमनीषिणाम्॥
अनेकवारमिन्दौरं विद्वांसः समागताः ।
जिनेन्द्रमिव भव्यास्तु भ्रमरावलीव पङ्कजम्॥ सर्वनैपुण्यभण्डार: अनुपम: ख्यातिप्राप्तकः। विशेषांकमिदं सम्यक श्रेष्ठरूपे प्रकाशितम॥
सम्पादनपरामर्श - मुद्रण - हेतुसुसम्मता:
प्रशंस्या ज्ञानक्षेत्रेषु वर्धेयु: शरदः शतम्। देवतुल्यप्रतापेन ज्ञानपीठं समर्पितः। देवकुमारसिंहाख्यो जीयात् वर्षशताधिकम्॥
वाङ्मयामृतसम्पूर्ण जिनवक्त्राम्बुजनिर्गतम्। 'अर्हत् वचन' जीयात्यावच्चन्द्रदिवाकरौ।
- शिवचरनलाल जैन मानद संरक्षक एवं पूर्व अध्यक्ष तीर्थंकर ऋषभदेव जैन विद्वत् महासंघ
सीताराम मार्केट, मैनपुरी
82
अर्हत् वचन, 15 (3), 2003
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148