SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ विशेषाणां विशेषोऽयम् कुन्दकुन्दस्य ज्ञानाब्धे: वाङ्मयामृतसिञ्चितम्। विशेषाणां विशेषोऽयम् अर्हत्वचनसंज्ञकः॥ प्राप्ते पञ्चदशे वर्षे विशेषांको प्रकाशितः। अनुपमा कृति: सम्यक् श्री अनुपमं मनीषिणा॥ नामानुरूपविद्यायां बुद्धिकौशलसमन्वितः। अनुपमजैनोऽनुपमकीर्तिः विद्यते भारतेभुवि।। पूर्वप्रकटसामग्रयाः सूचीनां बहुसंग्रहः। अस्मिन् कृतौ समाविष्ट: तेन बुद्धिप्रकर्षत:॥ लेखटिप्पणसारांशैः समीक्षापद्यप्राञ्जलैः। परिचयाख्यादिभि: सार्थ शोभिता त्रैमासिकी॥ संग्रहणीयग्रन्थेऽस्मिन् जैनविद्याप्रकाशिता। गणितविज्ञानसंगीत पुरातत्त्वादिसंयुता॥ एतेन सुष्टु कार्येण लेखकानां प्रकाशनम्। अभवन्नीतिमार्गेण गौरवयुतमनीषिणाम्॥ अनेकवारमिन्दौरं विद्वांसः समागताः । जिनेन्द्रमिव भव्यास्तु भ्रमरावलीव पङ्कजम्॥ सर्वनैपुण्यभण्डार: अनुपम: ख्यातिप्राप्तकः। विशेषांकमिदं सम्यक श्रेष्ठरूपे प्रकाशितम॥ सम्पादनपरामर्श - मुद्रण - हेतुसुसम्मता: प्रशंस्या ज्ञानक्षेत्रेषु वर्धेयु: शरदः शतम्। देवतुल्यप्रतापेन ज्ञानपीठं समर्पितः। देवकुमारसिंहाख्यो जीयात् वर्षशताधिकम्॥ वाङ्मयामृतसम्पूर्ण जिनवक्त्राम्बुजनिर्गतम्। 'अर्हत् वचन' जीयात्यावच्चन्द्रदिवाकरौ। - शिवचरनलाल जैन मानद संरक्षक एवं पूर्व अध्यक्ष तीर्थंकर ऋषभदेव जैन विद्वत् महासंघ सीताराम मार्केट, मैनपुरी 82 अर्हत् वचन, 15 (3), 2003 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.526559
Book TitleArhat Vachan 2003 07
Original Sutra AuthorN/A
AuthorAnupam Jain
PublisherKundkund Gyanpith Indore
Publication Year2003
Total Pages148
LanguageHindi
ClassificationMagazine, India_Arhat Vachan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy