Book Title: Anusandhan 2014 03 SrNo 63
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 43
________________ जान्युआरी - २०१४ ३७ मन्ये मान्यजनाऽवतंस! सबलाहङ्कारमूढात्मनां, प्रौढानां परवादिनामहमसून् फल्गूस्तृणेभ्योऽपि यत् । दीप्ते सन्ति भवत्प्रतापदहने तानि प्ररूढानि यत्, २सन्तः संवरपञ्जरे समभवन् भस्मावशेषाश्च ते ॥४७॥ सोन्मादे परवादिवृन्दहृदये शल्यं न तादृग् भवानुद्यद्भिर्महसां भरैर्भरितदिग् यादृक् प्रतापस्तव । . . . श्यत् त्वं सङ्गत एव देव! तनुषे तेषां हृदन्तर्खरं, सो दृष्टोऽप्यघटिष्ट नाशमचिरान्निद्रापिपासाक्षुधाम् ॥४८॥ वादोऽभूद् ५रुचिगोचरः कमलिनीकान्तेन साकं सदा, श्रेयोधामनिकामकर्कशरुचेर्युष्मत्प्रतापस्य यत् । तद्भङ्क्ता भवति स्म वादिविसरो निःसीमशम्र्मेहया, " स्वान्योकांसि विहाय शैलशिखरेऽतिष्ठत् प्रभूतातपे ॥४९।। धम्मिलः किमशोकपल्लवमयो बालप्रवालोल्लसन्, हारः किं किमु क्लृप्तलेपनविधिः काश्मीरनीरद्रवैः । कौसुम्भं च किमम्बरं वरतरं विश्वत्रयीसुध्रुवः, शोणः किंशुकराशिवद् द्विजपते! तात! प्रतापस्तव ॥५०॥ दावाचिनिचयाद् “भृशोष्णमहिमा युष्मत्प्रतापः प्रभो!, तद्दग्धास्तृणराशयो जलधरैः सिक्ताः प्ररोहन्ति यत् । 'तत्प्लुष्टा परवादिनां स्मयलता सिक्ता तदेणीदृशामश्रान्तं स्रवदश्रुवारिनिवहेर्नैषा तनोत्युद्गमम् ॥५१॥ १. ०दिमामसुभरं फल्गुं तृणे० - वि. । २. तिष्ठत् संवरपञ्जरेऽपि समभूद् भस्मावशेषश्च सः - वि. । ३. सद्यः सङ्गत - वि. । ४. यदन्तरं - वि. । ५. रविगोचरः - अं.। ६. ०कान्तेन कान्तत्विषामावासेन निकाम० - वि. । ७. विजयते - वि.। ८. निचयान्निकामकठिनो युष्मत्प्र० - वि. । ९. तत्प्लुष्टाः परवादिनां स्मयलताः सिक्तास्तदेणी० - वि. । १०. निवहेनोद्यान्ति यज्जातुचित् - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198