Book Title: Anusandhan 2014 03 SrNo 63
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जान्युआरी - २०१४
१६५
रत्नानीह भवन्ति रोहणगिरौ नानाप्रकाराण्यहो!, चिन्तारत्नमिति श्रुतिः पुनरमीष्वेकस्य वा कस्यचित् ॥३॥ नत्वा स्वर्नाथमेकस्त्रिदश इति जगौ स्वर्गिवर्गाधिकारी, स्वामिन्! सङ्कीर्णता यद् दिवि तु दिविषदां केन येनाऽतिमात्राः । मा आयान्ति कस्मात् कृतयुगसुकृतात् तन्निशम्यैष दध्यौ, क्रीडास्थानान्यमी मे नवनवभवनैर्नाशयिष्यन्ति नूनम् ॥४॥ . व्यग्रं तत्राऽऽगतस्तं तदनु तदनुजो वीक्ष्य चाऽवक् किमेतद्, वज्री वृत्तान्तमाख्यत् पुनरयमवदद् याम्यहं भोः! सुराष्ट्राम् । आमित्युक्तेऽग्रजेनाऽसमसुखसहितां सोऽभजत् तां सशम्भुस्तज्ज्ञात्वाऽऽगुर्घनास्ते निजयुवतियुता देवदेशस्ततोऽसौ ॥युग्मम्।।५।। तदनुजः- कृष्णः अग्रजेन- इन्द्रेण । आम् इत्युक्ते 'स्यादोम् आं परमं मते' (१५४० अभिधान०) ॥५॥
सार्वस्नात्रमहेऽन्यदा सुरगिरौ सर्वे ययुः पर्वतास्तानिन्द्राः सनगान् विलोक्य मुदिताः शत्रुञ्जयाद्रिं विना । तं प्रोचुः किमिदं? जजल्प विमलः पूर्वं सदेवद्रुमोऽभूवं ते तु गता निरीक्ष्य शिवदं श्रीधर्मकल्पद्रुमम् ॥६॥ श्रेयोऽवग् दिवि गत्वरां चिरतरां राजादनीं भुक्तिदा, यान्त्वेते जनभुक्तिमुक्तिफलदा त्वं तिष्ठतान्मत्समा । तेनाऽस्थात् श्रृणुताऽच्युताग्रजवरा अस्या विशेषं वृषाद्, याताऽसौ क्षयमत्र नेयमरकप्रान्तेऽपि सुस्था यतः ॥७॥ इन्द्राः श्रीविमलाद्रितीर्थमतुलं ज्ञात्वाऽमृतेनाऽऽदरात्, तत्पादान् किल धौतवन्त उदयी सोऽथाऽऽययौ स्वाश्रयम् । मार्गे व्योमसुरापगामृतभवा शत्रुञ्जयाख्या त्विह, जाता सा खलु जीवनं च लभते यस्या जनः सर्वदा ॥८॥ अत्राऽऽदीशयुगं मुख्यं, पुण्डरीकस्थितेर्युगम् । जिनपादयुगे चेदं, तेन तीर्थं युगे युगे ॥९॥ ख्यातोऽहं स्वर्गिशैलः सुरततिरधुना केन नाऽऽयाति बह्वी, हुं ज्ञातं देवदेशं प्रति कति चलिता प्रेषयामि स्वभागम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198