Book Title: Anusandhan 2014 03 SrNo 63
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 183
________________ जान्युआरी - २०१४ १७७ नवा नवा अर्थाः सङ्गता भवन्ति । यतः कन्था-कथा-चिन्ता-चितादयः शब्दाः । यतः 'नाऽनुस्वारविसर्गौ तु चित्रभङ्गाय संमतौ' । तथा चाऽत्र बवयोर्डलयोरैक्यं यतो यमकश्लेषचित्रेषु बवयोर्डलयोन भित् । परं स चित्रश्लोकः स्तोकतरे स्थाने माति, परमेष श्लोकस्त्रिभुवनेऽपि नो माति, तज्जने चित्रचित्रं, चित्रादपि चित्रम्, तत्त्वतः श्लोको- यशः ॥७९॥ दानं शीलं प्रवक्ति "प्रथममजनि मे जन्म सङग्रामतोऽपि, यन्मातुर्दानरूपं जनचयविदितं दोहदं गर्भगेऽस्मिन् । .. तेनाऽहं प्रौढमस्मि त्वमसि लघु यतो यौवने तेऽस्य सूतिः", शीलं प्राह "प्रमाणे न जननिरिह भोस्तेज एव प्रधानम् ॥८०॥ पश्चाज्जातोऽपि सिंहो घनदिनजनितं दानयुक्तं करीन्द्रवृन्दं हन्त्युग्रतेजाः" तदनुमतियुतं ते गते सद्विवेकम् । सोऽवग् “दानं जनानां सति धननिवहे दुष्करं नैव किञ्चित्, शीलं धर्तुं ह्यशक्यं धरति च तदयं तेन शीलं प्रवृद्धम्" ॥८१॥ योऽपारपृथ्वीधृतलोकसङ्ख्यां, करोति सोऽनेन विमोचितानाम् । आकाशमानं विदधाति योऽत्र, स तारकाणां गणने समर्थः ॥८२॥ सपौषधा पञ्चमिका किलैकदा, जिनप्रतिष्ठासविधं समागता । प्रदाय मानं प्रविभाषिता तया, सुधर्मवार्ता क्रियते सह त्वया ॥८३॥ सङ्ग्रामसज्ञेन मदुत्सवेऽखिलः, श्रीसङ्घलोकः परिधापित: कलः । उद्यापनं साऽऽह न मेऽत्र दृष्टं, तदा वद स्वीयमिमं गरिष्ठम् ॥८४॥ सद्बुद्धिरागत्य तदेत्य खर्व, जगाद ते मा कुरु तं हि गर्वम् । चित्तस्थिता वेद्मि सदाऽस्य सर्वं, त्वं वेत्सि पञ्चम्यसि येन पर्व ॥८५॥ प्रभावनायां वरवर्षपर्वणि, गुरुप्रवेशेऽन्यसुधर्मकर्मणि । सर्वत्र सङ्ख परिधापयत्यसौ, तद्भक्तिरेवाऽस्य ततोऽतिवल्लभा ॥८६॥ यत् पुण्यवृत्तार्थमसौ सुवर्ण-वारं सतां राति सदाऽनिवारम् । ते लब्धवर्णाः पुनरस्य तारं, श्राक् श्लोकमाहुः कथमर्थसारम् ।।८७।। अव० - यद्- यस्मादसौ श्रीसङ्ग्रामः, पुण्यवृत्तार्थं- सुकृताचाराय सतामुत्तमानामनिवारं यथा स्यात् तथा सुवर्णवारं सदा राति । ते सन्तः श्राक्- शीघ्रम् अस्य- श्रीसङ्ग्रामस्य श्लोकं- कीर्ति कथयन्ति । किंल० ? लब्धवर्णाः । लब्धो ब्राह्मणादिवर्णो यैस्ते लब्धवर्णाः । किल० ? सुवर्णानाम् अर्थसारम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198