Book Title: Anusandhan 2014 03 SrNo 63
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जान्युआरी - २०१४
४७
स प्रालेयशिलोच्चये न सरसस्यन्देषु कुन्देषु न, क्षीराब्धौ न स नैव सोऽमृतभुजां वापीप्रवाहे पुनः । न ज्योत्स्नासु सितद्युतेः स च स च स्निग्धेषु दुग्धेषु न, त्वत्कीर्तेर्यतिचन्द्र! यच्छविपदप्रोज्जृम्भिते शुभ्रिमा ॥३२॥ यस्याः पूर्णमृगाङ्कमण्डलमिदं तुण्डं फणाभृत्पतिर्वेणी क्षीरपयोधिरम्बरमसौ तारा नखानां ततिः । . दन्ता मौक्तिकसन्ततिहिमगिरिगुर्वी नितम्बस्थली, जीयाद् विश्वविसारिणी चिरमसौ त्वत्कीर्तिसारङ्गदृक् ॥३३॥ माद्यद्वाद्ययशोनिषद्वरभरे त्वच्छ्लोकशुक्लच्छदः, शश्वत्पर्यटनादिह क्षितितटे जानन् पदौ पङ्किलौ । यात्वा व्योमनि धौतवान् हिमरुचौ पीयूषपद्माकरे, ' तत् तत्र प्रतिभाति पङ्कपटली सेयं कलङ्कच्छलात् ॥३४॥ : स्तोतव्यं द्वयमेव देव! विदुषां युष्मद्यशःशुभ्रिमा, विश्वाश्चर्यपदं च वादिवदनश्यामत्वमासीदिह । मुक्तात्माऽपि जहाति यो न विषयोल्लासं महेलाप्रियं, श्यामात्मन्यपि यत्र चाऽस्ति न मुदा पीनं कलावन्मनः ॥३५।। अत्युद्यद्भवदीयकीर्तिकिरणप्राग्भारशुभ्रीकृतक्रीडाक्रीडपरम्परासु कुसुमालाभाद् विषण्णा सती । गृह्णन्ती कुसुमान्यबोधि कुसुमाजीविप्रियारे षाट्पदे, तन्नादानुसृतिप्रसारितकराँदंशेऽपि शर्मोद्गमः ॥३६॥ कर्पूरस्पृहया करा निदधिरे सौगन्धिकैः कज्जले, भिल्लीभिर्बदरीफलानि दधिरे मुक्ताफलाकाङ्क्षया । पत्राङ्गाणि जनव्रजैर्जगृहिरे श्रीखण्डखण्डेहया, देवाऽस्मिन् भुवनत्रये धवलिते त्वत्कीर्तिचन्द्रत्विषा ॥३७|| चेन्मुञ्चेन्मृगमङ्कतो यदि घनैर्मज्जेदपामीशितुः, फेनैश्चेत् तनुयात् तनौ च रचनां श्रीखण्डखण्डद्वैः ।
१. विषण्णात्मना - वि. । ३. ०जीविस्त्रिया - वि. ।
२. गृह्णन्त्या - वि. । ४. प्रसारिकरया - वि. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198