Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१६०
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
यः पापठीत्यद्भुतभक्तिभासुर-स्त्वद्गोत्रमन्त्रं सततं पवित्रम् । योगीन्द्रवंशाभ्रनभोमणिप्रभो ! क्रोडे रमा तस्य तु लोलुठीत्यहो ॥११९॥ श्रेयः श्रेय:सम्पदां सन्निधानं सेवन्ते त्वां ये सदा सावधानम् । सन्तः सन्तो मानसे भक्तियुक्ता-स्तेषां कीर्तिः शालिनी सूरिराज ! ॥१२०।। बिम्बफलोष्ठी कोकिलकण्ठी, सद्गतिहंसिकाऽपि सुकेशी । चम्पकमालां कापि वहन्ती, त्वामभिगच्छन्ती रतये स्यात् ॥१२१॥ सा भारती भाति तवैव शुभ्रा, भागीरथीव प्रकटप्रभावा । जाड्याद्रिविद्रावमहेन्द्रवज्रा, ध्वस्तं ययाऽज्ञानतमोऽस्तमोह ! ॥१२२।। द्रुतविलम्बितमायतलोचना, तव मुखाब्जविलोकनचञ्चला । सुकृतिनी सदनादुपसर्पति, कटिकुचोत्कटतां प्रपटीयसीम् ॥१२३।। वासरान्तघनघनभा-मङ्गनां त्यज हलमुखीम् ।। दुर्मुखीं सपदि मलिनां - श्रीगुरुं भजत भाविकाः ॥१२४।। याचे नाऽहं श्रीः सांसारी: विद्युन्मालादोलालोला[:] । त्वत्पादस्याऽजस्रं सेवा, से(सा)ऽस्तु प्राज्या मैनोहन्त्री ॥१२५।। उपेन्द्रवज्रायुधसन्निभा ते सरस्वती वर्णवती विभाति । अशेषसन्देहमहीधरो(रौ)घे विनिद्रमाकुलदेशनायाम् ॥१२६।। योगीन्द्रस्त्वं कथयसि भुवनेऽहं दयावान् दया मे(?)
मन्दाक्रान्ताऽहितमधुसखा दुष्टभावेभसिंहः । स्वामिन् ! दानी कथमसि सदा त्वं यतो वादिवारै
प्तिं पृष्ठं त्रिभुवनमहितस्ते कदाप्यर्थितं च ॥१२७|| विस्फूर्जन्मतयो मदेन कलिताः शार्दूलविक्रीडितं
त्वां पश्यन्ति च वादिवारणघटा नश्यन्ति वादोद्धराः । त्रस्यन्त्यद्भुतमेतदेव न विभो! चित्रं यतस्त्वां गुरुं
भक्त्याऽवेक्ष्य नरामरेश्वरगणा प्रीतिं प्रयान्त्यद्भुताम् ॥१२८॥ ता एव वर्णयामो वयं विशेषेण वैबुधीः श्रेणीः । या जिनराजगुणानां गाने गर्जन्ति मुखचपलाः ॥१२९।। तव गुणगीतिप्रीतिः स्फीतमती स्फ(स्फु)रति मानसे यस्य । धन्यानां मूर्धन्यः स एव सङ्गीयते सदा सद्भिः ॥१३०॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300