Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 242
________________ १९२ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ तेजो यथा स्फूर्तिमुपैति नक्तं, मम स्फुरेदह्नि तथा कुरु त्वम् । विज्ञीप्सयेतीव निकेतरत्नं, समागतं नक्रमिषाद् यदन्तिके ॥७॥ सर्वत्राऽप्यपकीर्त्तिरञ्जनवपुः प्रादुर्भवत्यन्वहं तस्मात् तामपमृज्य निर्मलयशो विश्वे विभो! देहि मे । इत्थं वक्तुमना निकेतनमणिर्यन्नासिकाकैतवादौत्सुक्यं कलयन् समेत्य भगवद्वक्त्रेऽवतस्थे किमु ? ॥८॥ सान्द्रं तमःसमुदयं प्रणिहन्ति नित्यं, प्रोद्यत्प्रदीपकलिकेव यदीयनासा । संसारसागरपतज्जनयानपात्रं, तं शान्तिनाथमनघं प्रणिपत्य भक्त्या ॥९॥ अथ नगरवर्णनम्जिनेन्दुना निर्जितया यशःश्रिया, प्रसत्तिमाधातुममुष्य गङ्गया । सोपानदम्भादिव तद्गृहाङ्गणे, रङ्गत्तरङ्गा उपदीकृता निजाः ॥१०॥ बुब्बूलेन मरुल्लतेव विधिना संयोजिताऽहं जग च्छ्लाघ्या पापकपालिना सह विभो! दुःखं जहीदं मम । इत्थं वक्तुमनास्तरङ्गितनभःसिन्धुर्विहाराङ्गणे, चन्द्रारोहणकैतवेन भजते स्माऽभ्येत्य जाने जिनम् ॥११॥ श्रीमज्जिनेन्द्रोऽतिगभीरिमश्रिया, मा मां जयत्वेष इतीव वार्द्धिना । सोपानदम्भात् प्रहिता निषेवितुं, निजास्तरङ्गा भगवद्गृहाङ्गणे ॥१२॥ दाशार्हः स्वपदे दधात्यपि महादेवेन संस्थापितां, प्रीत्या मां निजमूर्द्धनीति भगवन्! दुःखं ममाऽपाकुरु । आख्यातुं किमिदं जिनं धुसरिता स्वीयोर्मयः प्रेषिताः, सेवन्ते पुरिचैत्यचान्द्रविलसत्सोपानदम्भादिव ॥१३॥ भिक्षुत्वमीश! जहि मद्दयितस्य शम्भो-विज्ञप्तिकामिति विधातुमिवोत्सुकाऽर्हतः । चैत्याङ्गणे स्थितवती स्फटिकाश्मबद्ध-सोपानकायिततरङ्गसुरश्रवन्ती ॥१४|| मां मानयेद् गौर्यधिकां यथा शिवः, स्वामिंस्तथा च प्रणयेति वक्तुम् । सोपानदम्भात् सतरङ्गगङ्गा, चैत्याङ्गणस्था भजतीव सार्वम् ॥१५॥ गाम्भीर्यमस्मिन् मयि वाऽतिशायि, जिज्ञासयेतीव सुधापयोधिना । श्वेताश्मसोपानमिषाद् विहारे, निजा लहर्यः प्रहिता जिनान्तिके ॥१६॥ मां संत्यजन्तमहितं न कदाचिदौर्वं, दूरीकुरु त्वमिति वक्तुमिवाऽऽर्णवेन । स्वीयोर्मयः प्रतिजिनं शशिकान्तक्लृप्त-सोपानदम्भत इमाः प्रहिता विहारे ॥१७|| Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300