Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२१८
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
प्राप्यमाना पराभूति, भूमौ निजश्रिया यया । स्थिता गताऽपि चैकान्ते, स्वर्गे प्रणश्य लज्जया ॥१४॥ स्वर्गपुरी जपन्तीव, मन्त्रं सुप्रकटाक्षरम् । प्राप्तुं तदुपमानत्वं, सुपर्वगणनिक्वणैः ॥१५॥ युग्मम् ॥ निधीशितुगिरेः शम्भोः, जानेभ्यता(?) वरा पुरी । वीक्षितुं कौतुकश्रेणिं, गन्धमाना तलेऽखिले ॥१६।। तत्र श्रीमति सद्भूत-शोभासम्भारभासुरे । समस्तसम्पदां गेहे, जैनविहारशालिनि ॥१७॥ विहाया(य:)श्लेषिप्रोत्तुङ्ग-शृङ्गाग्रशालशालिनि । श्रीतातपादपाथोज-रजत: पूतभूतले ॥१८॥ पुंस-स्त्रीरत्नपाथोधौ, स्वर्णमाणिक्यमन्दिरे । समस्तपू:शिरोरत्ने, ईलादुर्गाह्वये पुरे ॥१९॥ वापी-वनी-तडागौघ-कूपा-ऽऽरामविराजितात् । विद्वज्जनावलीरम्यात्(द्), नाभेयचैत्यशोभिनः ॥२०॥ श्रीमद्देवगुरूपास्ति-तत्परपरमार्हतात् । कल्याणकमलाका(की)र्णात्(), डभोकग्रामतः शुभात् ॥२१॥ सानन्दं ससमुल्लासं, सोत्कण्ठं भक्तिनिर्भरम् । सप्रान्तं प्रेमप्र(प्रो)त्कर्ष-नतसर्वाङ्गमस्तकम् ॥२२॥ प्रमोदान्वितचेतस्को विनेयसर्षपोपमः । तथा सविनयं भाल-स्थलस्थाणु(न)कृताञ्जलिः ॥२३।। पद्मपाणिमितावर्त-वन्दनेनाऽभिनम्य च । विज्ञप्तिं कुरुते कामं, रूपचन्द्रशिशुस्तथा ॥२४|| कृत्यं चाऽत्र यथा पूर्वा-चलचूलावलम्बिना । भूरिभाभासुरीभूते, भूतले भानुशालिना ॥२५॥ हर्षोत्कर्षसमुल्लासि-सभ्यशोभितसंसदि । श्रावकप्रतिक्रमण-सूत्रवृत्तेश्च वाचनम् ॥२६॥ अधा(धी)त्यध्यापनं सप्त-क्षेत्रार्थवपनं तथा । भूरिप्रभावना-याच्या-गतलोकार्थपूरणम् ॥२७॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300