Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२२०
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
(५०)
विज्ञप्तिपत्रम् (त्रुटितम्)
[...]यसारकासारस्थास्नुप्रसृमरशंवरभरसमानन्धमानविवेकिजनमनोमरालजालान् असमानलसमाननिरवगानविविधबुधविधिविधीयमानगौरवगानज्ञानविज्ञानविशदसंपदास्पदपरमदर्शनविविगतविपदुपस्पर्शनत्रिदिवशिवरमारमणीयविश्वस्पृहणीयपरमतमसुखसङ्गमहृदयङ्गमविलासं(स)चङ्गिमदर्शनसन्निदर्शनान् संसारासारदुःप्रापपारपारावारपारप्रापणप्रवणवहित्रान् भव्यजीवराजीवराजीवमित्रान् पवित्रविचित्रपुण्यसत्रजनाज्जेगु(?)जातपरममित्रचारुचारित्रप्रगुणगुणानणुसम(मुल्बणमणिश्रेणिसमाश्रयणाचिरत्नरत्नाकरान् निरवद्यहृद्यपद्यगद्यनिषद्यचातुविविव्य(चातुर्विद्य?) निश्छद्मपद्मासद्मपद्ममधुरतरमनोहररससमास्वादषट्पदललितलावण्यलीलाधरान् कमनीयकान्तसतताविश्रान्तनिर्धान्तमञ्जुलसमुज्ज्वलभावनिशान्तसौरभसंरम्भसंशोभमानकोविदरोलम्बकदम्बकीर्तनीयकीर्तिकोमलकेतकीवासितचराचररुचिरकाननान्तरान् तरलसरलाविरलतारकानायकानिव मदीयहयदे(हृदय?)कुम(मु?)दकमनीयकाननविकसनतत्परान् नयविनयदक्षदाक्षिण्यपुण्यपुण्यनैपुण्यविवेकविचारवावल्प(?)कल्पप्रचारसारपरोपकारव्य(?)नित्य वैयावृत्त्यकृत्यकक्षीकारकप्रमुखगुणगणमणिविपणिपणान् निस्तुलमुक्ताफलशशिमण्डलसुरसरिज्जहिमाचलोपलगोदुग्धोज्ज्वलयशःपूरकाचकर्पूरदलपरिमलपरिमलितदिगङ्गनाहृदयस्थलान् तत्तादृक्षसुलक्षवलक्षतमे विपक्षक्षयबद्धकक्षतपःसहस्रकरप्रकाशविकाशितपण्यपुण्यकमलमण्डलान् परमप्रशमशं(सं)यमनिरुपममनोरमविशदकुमदकान[न?] क्रीडारसलालसकलहंससप्रशंसलीलासंधायकान् अनवद्यविद्यासदास्वाद्यफलपटलाविकलवल्लीविताननिरुपनं(म)रसास्वादसुखानुभवविधायि(य)कान् परमरङ्गदुत्तुङ्गगतोद्वेगसंवेगभङ्गीसधरबन्धुरसुधारसोत्साहप्रवाहसेसिच्यमानविद्वच्चयहृदयसारकेदारवारपण्यपुण्याङ्करपूरान् प्रणयिसकतै(?)हिकामुष्मिकमनोमतकदम्बकसंप्रतिपादनतिरस्कृतसुरतरूणां श्रीगुरूणां पादपद्मविशदंप्रशदतः(विशदप्रसादतः?) । विध(पु?)लमङ्गलावलीमल्लिकावल्लिकाविकासवलितमात्र श्रीपूज्यपादप्रसादाम्बुदोदयतः समुपेयिवान् राजहंस इव रमणीयवर्णरूपः शुभमयस्वरूपः श्रीमतां लेखः । समजनि तदर्शनादस्माकं साकं श्रीसङ्घन मनसि प्रसृमरप्रमोदोल्लेखः । श्रीवर्धमान
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300