Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 269
________________ जून - २०१३ पाक्षिकादिमसत्पर्व - पौषधादिकदेहिनाम् । मिष्टान्नपान-दानं वा-ऽमारिडिण्डिमघोषणम् ॥२८॥ चतुर्थादिमषष्टाष्ट-माष्टाह्निकादिपक्षका । दुस्तप: तपनं जन्तु जातघातनिवर्तनम् ॥ २९ ॥ भूरिलम्भनिका निष्का - द (दा) नं रागादिशामनम् । सप्तदशप्रकाराढ्यं प्रभूतार्चाविधापनम् ||३०|| नानातूर्यालिनिर्घोष-महामहःपुरस्सरवम् । चैत्यपाटीविधानं स्म, वार्षिकं पर्व जायते ॥३१॥ इत्यादि श्रेयसः कर्म, नि:प्रत्यूहतयाऽभवन् । श्रीमतां प्रभुपादानां, प्रसादोदयतो परम् ॥३२॥ तमः स्तोमः पदं चक्रे, श्रीकण्ठकण्ठकन्दले । कान्तिदम्भाद् यथा युष्मत् - प्रतापभानुना जितः ||३३|| कान्दिशीका निते (स्ते) जस्का, गल्लपल्लसमन्विताः । कुवादिनाभजनूभूम दृश्यमानां च कांश्चन: ( ? ) ||३४|| प्रचण्डतापसंयुक्तं, प्रतापं च यतिप्रभोः । चङ्गं प्रचण्डमार्त्तण्डं, समीक्ष्येवाऽत्र कौशिकाः ॥ ३५ ॥ युग्मम् ॥ युष्मत्प्रतापतापेन, प्रास्ताभामहिमो यथा । पश्चिमाब्धौ ददौ झम्पां, सायंसूर्य: सलज्जकः ॥३६॥ सूर्यो नन्नाम्बुसम्पातं तपस्तीव्रं दधात्ययम् । आलम्बन(नं) विना व्योम्नि, समागतः क्षमालयात् ॥३७॥ त्वत्प्रतापास्तमाहात्म्यो लज्जितः श्रमणप्रभो! । युष्मत्प्रतापसादृश्यं, सम्प्राप्तुं च निरन्तरम् ||३८|| युग्मम् ॥ किं वा वरं वरीतुं ...... Jain Educationa International २१९ नेमि - विज्ञान - कस्तूरसूरि ज्ञानमन्दिर सूरत For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300