Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 271
________________ जून २०१३ श्रीवर्धमानशासनगगनाङ्गणविराजमान श्रीचन्द्रकुलगण श्रीगुरुमहिमान्व (व? ) ति कमलालताविततिसमुल्लासनसजलगर्जनघनाघनसमानाध्यवसायस्य श्रीसमुदायस्य सादरं सकलपापसन्तापावनिर्वापचारुहरिचन्दनानुवादन श्रीधर्मलाभाशीर्वादेन समभिनन्द्य निरवद्यमुपदिशन्ति । प्राप्ता श्रीसमुदायप्रहिता सहृदयहृदयहिता सज्जनमन:प्रीणनद्र(प्र?)वीणसमाचारसम्भारसारमाणिक्यमणिवारमदाधारमञ्जूषाकारा भविकनयनानन्दसुधारसधारसधारानुकारा सयुक्तिभक्तिव्यक्तितारा विज्ञप्तिका ॥ श्रीसमुदायसक्ती पुण्यपुण्यनिर्वाहचिन्ताचञ्चरीकप्रियतमा श्रीगुरुमानससरोजे सदाविलासलीलालसा क्रीडां कलयति । समयाञ्चितविवेकदानम्लानीकृतसुरसुः भी(?) कुम्भभूरुहमणिमहिमासमवायस्य श्रीसमुदायस्य । तान् श्रीमद्वर्धमानजिनशासनप्रभावनोद्भासनमहोत्सवसन्तानकडम्बकाननवितानसर्वाङ्गीणकजलाकेलिप्रतानविधानधरबधुर (बन्धुर) भाद्रपदाम्भोधरानुकारशोभाधरान् श्रीयुगप्रवरागमपदवीरमारमणीयवु (व)ररमणीक्रीडाविलाससुदर्शनभूधरान् । समाजगाम सुधाधानवन (न्न) यनानन्दजनकः सकलाविकलसमाचारवारिराशिसमुल्लासकः कृष्णाकु (क्ष ? ) रलाञ्छनरेख : श्रीपूज्यपादप्रसादीकृतलेखः । सप्रकाशीबभूव ततः समस्तस्वरूपसमुले (ल्ले) खः । लोकालोकविचारसाररुचिरं संसारतृष्णाहरं, श्लोकोऽयमशुद्धः प्रतिभाति-सं. । २२१ सिद्धान्तामृतसागराद् वरतरं लात्वाऽर्थनांरोत्करम् (ऽर्थरत्नोत्करम्) यद् व्याख्यावरवर्षणेन सततं सिञ्चन्ति भव्यावनिं ते धाराधरसोदरा घनतरं नन्दन्तु सूरीश्वराः ॥१॥ स्वच्छावदातशत[प? ] त्रारिभरेण पूर्णाऽगण्याऽतिवर्ण्यगुणवीचिविराजमाना । धर्मैकसज्जनपावनाय, यत्कीर्तिदेवतटनी प्रसांसार लोके ॥ * शुभं भवत् (तु) लेखक-पाठकयोः ॥ [पत्रस्याऽस्य प्रारम्भिकांशस्य पत्राणि न सन्ति ] Jain Educationa International -x - For Personal and Private Use Only अभय ग्रन्थसङ्ग्रह ४५९१६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300