Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 273
________________ जून - २०१३ २२३ इत्यादयः सर्वजने(ना)भिवन्द्या-स्तपोधना बोधनकर्मशूराः । भक्त्या त्रिसायं गुरुपादपद्मं, नमन्ति _ मनिबद्धरङ्गाः ॥१२॥ सङ्घोऽपि सर्वोऽनघपुण्यवृत्ति-स्त्रिसायमीशं नमति प्रसह्य । सदाऽवधार्यं तदिहार्यधुर्यै-धैर्येण सौवर्णगिरेरहार्यैः ॥१३।। विशिष्य शिष्ये विनयाद् भुजिष्ये, कृपासुधावृष्टिविधायिदृष्ट्या । सदा प्रमोदः प्रतिपादनीयः, प्रसादनीयैर्गुरुराजराजैः ॥१४॥ आज्ञाविधेये जनताभिवन्द्यै-विधेयमुद्दिश्य निदेश्यमस्मिन् । भवेत् समर्थः सकलः प्रभूणा-मादेशमासाद्य यतोऽसमर्थः ॥१५।। यः पादपाथोरुहसेवनेन, वृद्धः प्रसिद्धोऽजनि वा स्वदृष्ट्या । यो मन्यतेऽनन्यदिशा ह्यधीशं, विस्मारणीयः स कदापि न स्यात् ॥१६।। हिते नियोगाय तमेहितेऽपि, चिरं प्रयोगाय शिशोः प्रसाद्यम् । पत्रं प्रसादार्थदृशा पवित्रं, चित्रं विशेषैः परमेज्यरूपैः ॥१७॥ गतिः प्रभुर्मेऽस्ति मतिः प्रभुमें, ध्येयं विधेयं शतशोऽभिधेयम् । प्रकाशरूपं हृदये निधेयं, मूर्तं विशेषादिव भागधेयम् ॥१८॥ लेख: पार्वण एष शीतरुचिवच्चञ्चत्कलावानपि, दोषासक्तिकलङ्कितो ननु भवेज्जातोजडध्या _ यात् सौरस्पष्टकरप्रसङ्गवशतः प्राप्तोदयं _ जनैवन्द्य _ _ _ _ मुदे प्रतिपदं भूयान्महामङ्गलम् ॥१९॥ [पत्रस्यैतावन्मात्रभागस्य छायाकृतिः (Xerox) अस्माभिः संप्राप्ता ।] -x (मुनिश्रीधुरन्धरविजयजी-सङ्ग्रहगत) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300