________________
२१८
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
प्राप्यमाना पराभूति, भूमौ निजश्रिया यया । स्थिता गताऽपि चैकान्ते, स्वर्गे प्रणश्य लज्जया ॥१४॥ स्वर्गपुरी जपन्तीव, मन्त्रं सुप्रकटाक्षरम् । प्राप्तुं तदुपमानत्वं, सुपर्वगणनिक्वणैः ॥१५॥ युग्मम् ॥ निधीशितुगिरेः शम्भोः, जानेभ्यता(?) वरा पुरी । वीक्षितुं कौतुकश्रेणिं, गन्धमाना तलेऽखिले ॥१६।। तत्र श्रीमति सद्भूत-शोभासम्भारभासुरे । समस्तसम्पदां गेहे, जैनविहारशालिनि ॥१७॥ विहाया(य:)श्लेषिप्रोत्तुङ्ग-शृङ्गाग्रशालशालिनि । श्रीतातपादपाथोज-रजत: पूतभूतले ॥१८॥ पुंस-स्त्रीरत्नपाथोधौ, स्वर्णमाणिक्यमन्दिरे । समस्तपू:शिरोरत्ने, ईलादुर्गाह्वये पुरे ॥१९॥ वापी-वनी-तडागौघ-कूपा-ऽऽरामविराजितात् । विद्वज्जनावलीरम्यात्(द्), नाभेयचैत्यशोभिनः ॥२०॥ श्रीमद्देवगुरूपास्ति-तत्परपरमार्हतात् । कल्याणकमलाका(की)र्णात्(), डभोकग्रामतः शुभात् ॥२१॥ सानन्दं ससमुल्लासं, सोत्कण्ठं भक्तिनिर्भरम् । सप्रान्तं प्रेमप्र(प्रो)त्कर्ष-नतसर्वाङ्गमस्तकम् ॥२२॥ प्रमोदान्वितचेतस्को विनेयसर्षपोपमः । तथा सविनयं भाल-स्थलस्थाणु(न)कृताञ्जलिः ॥२३।। पद्मपाणिमितावर्त-वन्दनेनाऽभिनम्य च । विज्ञप्तिं कुरुते कामं, रूपचन्द्रशिशुस्तथा ॥२४|| कृत्यं चाऽत्र यथा पूर्वा-चलचूलावलम्बिना । भूरिभाभासुरीभूते, भूतले भानुशालिना ॥२५॥ हर्षोत्कर्षसमुल्लासि-सभ्यशोभितसंसदि । श्रावकप्रतिक्रमण-सूत्रवृत्तेश्च वाचनम् ॥२६॥ अधा(धी)त्यध्यापनं सप्त-क्षेत्रार्थवपनं तथा । भूरिप्रभावना-याच्या-गतलोकार्थपूरणम् ॥२७॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org