Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 259
________________ जून - २०१३ २०९ इतीव दुष्पापभरापशान्तये, जयेच्छयैवाऽव्ययराज्यशालिनः । छत्रच्छलादेव शशीवशीशितु-धुंवश्रियेऽशिश्रियदन्तिकं किल ॥१३।। ये केऽप्यधीशा विभवैरधीशा, नाऽनुग्रहं निर्मिमतेऽनुगस्य । ते भूभुजः स्युर्भुजदर्पभङ्गाद्, वराकपाका इव दुर्विपाकाः ॥१४॥ मत्वेति मन्ये वृषभः क्षमीन्दु-श्चतुःसहस्रीमवनीधवानाम् । समं गृहीत्वा व्रततत्परोऽभू-दहो! महोत्साहमतिर्महत्सु ॥१५।। पूर्वं प्रदायैव सुखं स्वसेविने, महोदयं यान्ति महाशयाः स्वयम् । पश्यन्तु सूर्योऽप्यरुणोदयं सृजन्, समभ्युदेति स्वयमस्य पृष्ठतः ॥१६।। नयं किमेनं भगवान् विचारय-न्नाद्यो निजाम्बां कतिचिद् विनेयकान् । महोदयं प्रापयदञ्जसा ततः, परं क्रमेण स्वयमप्युपेयिवान् ॥१७॥ यदुःखमाप्नोति निजानुगामुको, ह्यरुन्तुदं स्यात् तदतीव सुप्रभौ । स्वसेवयाऽऽद्यो भगवान् मरीचये, ददौ पदं स्वं मदपापशामनात् ॥१८॥ न वासुदेवस्य न चक्रिणः श्रियो, नैवाऽऽदृता नाभिभुवा स्वयम्भुवा । दत्ताः पुनस्ताश्च निजानुवर्तिने, मरीचये सुप्रभुता हि तादृशी ॥१९॥ वैराग्यभाजाऽपि च नाभिसूनुना, प्रादायि विद्याधरनायकप्रभा । स्वसेविने श्रीनमये दयालुना, भ्रात्रा समं श्रीविनमिक्षमाभुजा ॥२०॥ कलाभृतः सैव कला महोज्ज्वला, या चेश्वरेण प्रभुणोररीकृता । यस्याः प्रभावादनुजीविनो जनाः, स्फुटं भजन्ते परमेश्वरश्रियम् ।।२१।। मन्ये तदष्टानवति तनूजान्, रणेन रीणांश्चरणे धुरीणान् । सेवाकलायां सुचिरं प्रवीणान्, चक्रे क्रमात् श्रीवृषभः स्वतुल्यान् ॥२२।। न केवलाः स्युर्मनुजेषु दोषा, न वा गुणास्तत् खलु दोषबुद्धिम् । विमुच्य सेवारसिके विधेये, कृपापरः स्यात् परमः प्रभुर्यः ।।२३।। नयं किमेनं हृदये निधाय, महोद्धरं दुर्द्धरतेजसं तम् । आद्यः प्रभुर्बाहुबलि निनाय, परं पदं स्वेन समं समङ्गलम् ॥२८॥ इत्थं प्रभुत्वस्थितितार.... [इतोऽग्रेतनभागस्य पत्राणि विनष्टानि] -x राजस्थान प्राच्यविद्या प्रतिष्ठान, जोधपुर २०४१५ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300