Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२१४
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
नृपाज्ञापालका नित्यं, नितान्तचरणोद्यता । यद्राज्ञः पृतना भाति, यतिश्रेणिरिवाऽमदा ॥४५।। यदीयनामश्रवणेन वैरिणः, चण्डप्रतापा अपि यान्ति दूरतः । मदेन मत्ता अपि सामयोनयः, कण्ठीरवस्याऽभिमुखीभवन्ति किम् ॥४६।। नीत्या युतोऽपि विनयी सुकरोऽप्यदण्डः,
सश्रीगृहोऽप्यपरमः सुदमोऽप्यजेयः । यस्मिन् विभाति स महाधिपतिः प्रजानां,
निःशेषदिग्जिदपि यो विषयेष्वसक्तः ॥४७।। मुखमार्गितदानाप्ति-धनीभवद्वनीपकाः । जिनोक्ततत्त्वनिष्णाताः, त्वदाज्ञापालनतत्पराः ॥४८॥ साक्षाद् वैमानिका देवा, रूपसौभाग्यसुन्दराः । यत्र भान्त्यार्हताः पूता-स्त्वन्नामस्मृतिकारकाः ॥४९॥ युग्मम् ।। एकातपत्रतापत्र-निजाज्ञाया विजृम्भते । रम्भास्पर्द्धिवधूलोके, चारुप्रासादमण्डिते ॥५०॥ स्वस्वधर्मरताशेष-जनमण्डलमण्डिते । अलकापुरसंकाशे, पूज्यपादोपशोभिते ॥५१॥ जिनमन्दिरराजिष्णौ, जीर्णदुर्गाह्वये पुरे । श्रीमच्चरणराजीवैः, पावनेऽनिशसुन्दरे ॥५२॥ युग्मम् ॥ विज्ञातनवतत्त्वादि-चारुश्राद्धसमन्वितात् । मेदिनीकामिनीभूषा-मणेः पत्तनपत्तनात् ॥५३।। इलातलमिलन्मौलिः, शिशुभ्योऽणुतमः शिशुः । सञ्जया लब्धिविमलो, बद्धाञ्जलिपुटस्सदा ॥५४॥ विशाखचक्षुःप्रमितैरदोषैः, सुवन्दनैः शुद्धमनोऽभिवन्द्य । सप्रीति सोत्साहममन्दभक्ति, विज्ञप्तिकामातनुते प्रमोदात् ॥५५।। यथाकृत्यं सदा चाऽत्र, प्रत्यूषे प्रौढपर्षदि । श्रीप्रवचनपूर्वस्य, सारोद्धारस्य वाचना ॥५६।। सद्वृत्तवृत्तियुक्तस्य, तथा पठनपाठनम् । साधूनां श्रावकाणां चो-पधानवहनं महत् ॥५७।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300