Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून २०१३
युग्मम् ॥
लघीयसाऽत्यन्तगुरोर्निशायां प्रभावियुक्तेन सदैव सश्रियः । रोलम्बरेखाकृतसङ्गमेन, सुपर्वमर्त्यासुरसेविनो वा ॥८॥ यत्पादयुग्मस्य निकामशोभां विलोक्य जानामि जलप्रसूतम् । जले स्थितं सत् तनुते तपोऽनिशं तत्साम्यमाप्तुं बहुकष्टयुक्तम् ॥९॥ सर्वश्रिय: पादयुगं यदीयं, कामाङ्कुश श्रेणिवरप्रवालम् । समाश्रयन्त्युत्तमशङ्खयुक्तं, गङ्गादिनद्यो मकरालयं यथा ॥१०॥ नमत्सुजनसङ्घातं, नव्यभूघनभाततम् ।
रमाङ्गजं विगर्हन्तं सर्वदाऽघविवर्जितम् ॥ ११ ॥ चक्रचित्रम् ॥ नानाप्रकारवस्तूनां, याथार्थ्यस्योपदेशकम् ।
कर्मान्तकारिणं वन्दे, श्रीवीरं रतिकारकम् ॥१२॥ ध्वजचित्रम् ॥ युग्मम् ॥
श्रीर्यदास्यश्रिता नित्या, इतराश्च चलाश्रयाः ।
क्षणिका विहसन्तीव श्रीवीरं प्रणिपत्य तम् ॥१३॥
सौराष्ट्रराष्ट्रोऽथ जनैः प्रपूर्णः समस्तसम्पद्भरनिर्भरः सन् ।
कान्ताकुचस्पर्श इव प्रधानो भूयस्सु नित्यं विषयेषु भाति ||१४|| तत् सद्वस्तु न विश्वेऽपि, यद् यत्र नोपलभ्यते । स देशो नाऽस्ति भूपीठे, यज्जनो यत्र नेक्ष ( क्ष्य) ते ॥१५॥
नूपुरालिरिवाऽऽभाति, सदाचरणमण्डना ।
जनचित्तहरा तत्र, नगरी या गरीयसी ॥ १६ ॥ वनानि यौवनानीव, राजन्ते यत्र सर्वदा । प्रियालपनसाराणि, दधन्ति वयसां श्रियम् ॥१७॥ विभाति यत्र सर्वत्र, हृद्यमुपवनं घनम् । क्रीडातटाककल्लोलैः, संसिक्तद्रुममण्डलम् ॥१८॥ सरलमृदुलकेकानिर्भरो नृत्यरक्तो,
विरचयति कलापं नीलकण्ठश्च मन्दम् । विकसितविटपीनां वीक्ष्य रोलम्बचक्रं,
भ्रमदुपरितडित्वत् श्यामलं यत्र नित्यम् ॥१९॥
हरिणशिशुगणानां नीरबुद्धि सदैव,
जनयति सितकान्तिः स्फाटिको भित्तिभागः ।
Jain Educationa International
२११
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300