SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ जून २०१३ युग्मम् ॥ लघीयसाऽत्यन्तगुरोर्निशायां प्रभावियुक्तेन सदैव सश्रियः । रोलम्बरेखाकृतसङ्गमेन, सुपर्वमर्त्यासुरसेविनो वा ॥८॥ यत्पादयुग्मस्य निकामशोभां विलोक्य जानामि जलप्रसूतम् । जले स्थितं सत् तनुते तपोऽनिशं तत्साम्यमाप्तुं बहुकष्टयुक्तम् ॥९॥ सर्वश्रिय: पादयुगं यदीयं, कामाङ्कुश श्रेणिवरप्रवालम् । समाश्रयन्त्युत्तमशङ्खयुक्तं, गङ्गादिनद्यो मकरालयं यथा ॥१०॥ नमत्सुजनसङ्घातं, नव्यभूघनभाततम् । रमाङ्गजं विगर्हन्तं सर्वदाऽघविवर्जितम् ॥ ११ ॥ चक्रचित्रम् ॥ नानाप्रकारवस्तूनां, याथार्थ्यस्योपदेशकम् । कर्मान्तकारिणं वन्दे, श्रीवीरं रतिकारकम् ॥१२॥ ध्वजचित्रम् ॥ युग्मम् ॥ श्रीर्यदास्यश्रिता नित्या, इतराश्च चलाश्रयाः । क्षणिका विहसन्तीव श्रीवीरं प्रणिपत्य तम् ॥१३॥ सौराष्ट्रराष्ट्रोऽथ जनैः प्रपूर्णः समस्तसम्पद्भरनिर्भरः सन् । कान्ताकुचस्पर्श इव प्रधानो भूयस्सु नित्यं विषयेषु भाति ||१४|| तत् सद्वस्तु न विश्वेऽपि, यद् यत्र नोपलभ्यते । स देशो नाऽस्ति भूपीठे, यज्जनो यत्र नेक्ष ( क्ष्य) ते ॥१५॥ नूपुरालिरिवाऽऽभाति, सदाचरणमण्डना । जनचित्तहरा तत्र, नगरी या गरीयसी ॥ १६ ॥ वनानि यौवनानीव, राजन्ते यत्र सर्वदा । प्रियालपनसाराणि, दधन्ति वयसां श्रियम् ॥१७॥ विभाति यत्र सर्वत्र, हृद्यमुपवनं घनम् । क्रीडातटाककल्लोलैः, संसिक्तद्रुममण्डलम् ॥१८॥ सरलमृदुलकेकानिर्भरो नृत्यरक्तो, विरचयति कलापं नीलकण्ठश्च मन्दम् । विकसितविटपीनां वीक्ष्य रोलम्बचक्रं, भ्रमदुपरितडित्वत् श्यामलं यत्र नित्यम् ॥१९॥ हरिणशिशुगणानां नीरबुद्धि सदैव, जनयति सितकान्तिः स्फाटिको भित्तिभागः । Jain Educationa International २११ For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy