________________
जून २०१३
युग्मम् ॥
लघीयसाऽत्यन्तगुरोर्निशायां प्रभावियुक्तेन सदैव सश्रियः । रोलम्बरेखाकृतसङ्गमेन, सुपर्वमर्त्यासुरसेविनो वा ॥८॥ यत्पादयुग्मस्य निकामशोभां विलोक्य जानामि जलप्रसूतम् । जले स्थितं सत् तनुते तपोऽनिशं तत्साम्यमाप्तुं बहुकष्टयुक्तम् ॥९॥ सर्वश्रिय: पादयुगं यदीयं, कामाङ्कुश श्रेणिवरप्रवालम् । समाश्रयन्त्युत्तमशङ्खयुक्तं, गङ्गादिनद्यो मकरालयं यथा ॥१०॥ नमत्सुजनसङ्घातं, नव्यभूघनभाततम् ।
रमाङ्गजं विगर्हन्तं सर्वदाऽघविवर्जितम् ॥ ११ ॥ चक्रचित्रम् ॥ नानाप्रकारवस्तूनां, याथार्थ्यस्योपदेशकम् ।
कर्मान्तकारिणं वन्दे, श्रीवीरं रतिकारकम् ॥१२॥ ध्वजचित्रम् ॥ युग्मम् ॥
श्रीर्यदास्यश्रिता नित्या, इतराश्च चलाश्रयाः ।
क्षणिका विहसन्तीव श्रीवीरं प्रणिपत्य तम् ॥१३॥
सौराष्ट्रराष्ट्रोऽथ जनैः प्रपूर्णः समस्तसम्पद्भरनिर्भरः सन् ।
कान्ताकुचस्पर्श इव प्रधानो भूयस्सु नित्यं विषयेषु भाति ||१४|| तत् सद्वस्तु न विश्वेऽपि, यद् यत्र नोपलभ्यते । स देशो नाऽस्ति भूपीठे, यज्जनो यत्र नेक्ष ( क्ष्य) ते ॥१५॥
नूपुरालिरिवाऽऽभाति, सदाचरणमण्डना ।
जनचित्तहरा तत्र, नगरी या गरीयसी ॥ १६ ॥ वनानि यौवनानीव, राजन्ते यत्र सर्वदा । प्रियालपनसाराणि, दधन्ति वयसां श्रियम् ॥१७॥ विभाति यत्र सर्वत्र, हृद्यमुपवनं घनम् । क्रीडातटाककल्लोलैः, संसिक्तद्रुममण्डलम् ॥१८॥ सरलमृदुलकेकानिर्भरो नृत्यरक्तो,
विरचयति कलापं नीलकण्ठश्च मन्दम् । विकसितविटपीनां वीक्ष्य रोलम्बचक्रं,
भ्रमदुपरितडित्वत् श्यामलं यत्र नित्यम् ॥१९॥
हरिणशिशुगणानां नीरबुद्धि सदैव,
जनयति सितकान्तिः स्फाटिको भित्तिभागः ।
Jain Educationa International
२११
For Personal and Private Use Only
www.jainelibrary.org