________________
२१२
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
नवसरसतृणालीलोभमुत्पादयं[ती],
क्वचिदसितमणीनामंशुमाला च यत्र ॥२०॥ प्रफुल्लपत्रालिगतालिदम्भतः, समस्तकाष्टासु चरिष्णुदुर्यशः । निःशेषचूडामणिवर्जनार्जितं, दधार यस्मिन् वरकैतकं सदा ॥२१॥ यत्र जातिलतां मन्दं, मन्दं मुग्धां वधूमिव । विदग्धः कामुक इव, सस्वजे मलयानिलः ॥२२॥ पुष्पस्तबकभारेण, ननाम लवलीलता । पीनोरसिजभारेण, भूयसेव कृशोदरी ॥२३॥ वल्ल्याः पत्रावलिस्सारा, राजते सुरभिव्रजाः । जात्यकस्तूरिका श्यामा, मानिनीनां स्त्रियामिव ॥२४॥ पत्रचित्रम् ॥ वसन्तोद्यानपालेन, चम्पकेषु नियोजिताः । आरक्षा इव निःशङ्क, भ्रमन्तीव मधुव्रताः ॥२५।। केकी केकारवं वक्ति, तदायतां(त्ता?) स्फुटाक्षरम् । निर्माति किमिदं प्रश्नम्, अन्यपत्रिपतत्त्रिणोः ॥२६॥ यत्राऽत्युन्नतवृक्षाग्रे, स्ख्यल्यमानान्यहर्निशम् । खेचरीणां विमानानि, क्षणं यान्ति कु(फ?)लायताम् ॥२७॥ नीरकेलिरतस्त्रीणां, त्रुटितैरिमौक्तिकैः । ताम्रपर्णीश्रियं यत्र, दधते गृहदीर्घिकाः ॥२८॥ यद्वप्रे दीप्रमाणिक्य-कपिशीर्षपरम्पराः । अयन्ता(त्ना?)दर्शतां यान्ति, नित्यं खेचरयोषिताम् ॥२९।। कामं शुभ्रसुधाशुचिर्जलधिवत् भूरीष्टकः कल्पवत्,
सद्वारो ग्रहराशिवत् सुरचितः स्वर्णाद्रिवत् सर्वदा । यो भ्राजत्कपिशीर्षको विटपिवद् विभ्राजिपाञ्चालि[को],
यो वा पाण्डववद् विभासतितरां यस्यां सशालोऽभ्रलिट् ॥३०॥ विभाति धरणो विष्वग, वरकान्तिकलापकः । शिखिवत् धिष्णसङ्घात, इव सत्तमचित्रकः ॥३१॥ प्रोत्तुङ्गप्रचुरेन्द्रनीलवरणशृङ्गाग्रनिर्यत्प्रभा
मालानूतनशाड्वलाङ्कुरततिग्रासादने लालसाः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org