SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ २१३ ध्वान्तारातिरथावहाः सुहरयो यस्यां स्खलन्तोऽनिशं, ___ कान्तायां परिखेदयन्ति निविडं मध्यन्दिने सादिनम् ॥३२॥ चञ्चत्तोरणराजिराजितमुखाः सर्वार्थसंपूरिता, जात्यस्वर्णमषीरसैर्विलिखितप्रद्योतिचित्रालिभिः । विभ्राजिष्णुगवाक्षसंस्थितललज्जायापतीभूषिताः, प्रासादास्तविषं जयन्ति विभया प्रोत्तुङ्गशृङ्गान्विताः ॥३३॥ मर्यादारक्षणे दक्षाः, सागरा इव नागराः । अपांशुवसना भान्ति, गम्भीरा रत्नपङ्क्तयः ॥३४॥ स्वामिना सम्पदा वा स्याद्, यया तुल्याऽमरावती । गृहाट्टश्रेणिशोभाभिः, परं नैव कदाचन ॥३५।। यस्या गृहाङ्गणस्थाने, स्वस्तिकन्यस्तमौक्तिकैः । स्वैरं क्रकञ्चकक्रीडां, कुरुते बालिकाजनः ॥३६।। यत्सुन्दरीणां सुतनुप्रभाणां, क्रीडागिरी रैवतकोऽस्ति नित्यम् । सुराङ्गनानामिव हैमशैलः, अनेककल्पद्रुवनैविभासी ॥३७॥ यत्सुन्दरीणां च सुराङ्गनानां, किमन्तरज्ञानकृते विधात्रा । निमेषभावो विहितो विशेषो, विज्ञायते तत्परता कथञ्चित् ॥३८|| अनेकमङ्गलोपेताः, कुलीनजनसेविताः । हसन्ति ताविषं यत्र, प्रासादाः सुपताकया ॥३९॥ अनेकशङ्करैर्लोकै-रनेकविधिपालकैः । अनेककविसन्दोहै-रनेकगृहकेतुभिः ॥४०॥ विधुन्तुदवधूवक्त्रै-रनेकपुरुषोत्तमैः । . अनेकगुरुतायुक्तैः, स्वर्ग जयति यत् पुरम् ॥४१॥ युग्मम् ॥ अथ राजवर्णनम् ॥ सर्वलोकहितो दक्षः, परस्त्रीरमणे जडः । यस्यामस्ति महीपालो, परदानसुरद्रुमः ॥४२।। मेरुवद् भाति यत्रेशो, दीव्यद्विबुधसेवितः । नानारामाहितो रम्यः, प्रचण्डतरसाऽन्वितः ॥४३॥ स्तुवन्ति भूपतिं यत्र, मुमुक्षुमिव सज्जनाः । सदा शान्तयशःस्तम्भं, नानादेशविहारिणम् ॥४४॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy