Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१३
२०७
कुमुद्वतीकान्तकलाकलाप-स्तेजश्च तेजस्विषु तीक्ष्णरश्मेः । यथा जनानां नयनोत्सवाय, तथोन्नतद्रङ्ग इहोन्नतत्वम् ॥७॥ समग्रवस्तुष्वधिकाधिकारि, यथा सुवर्णं चरितार्थनाम । कल्याणकं पावनतानिदानं, तथोन्नतद्रङ्ग इहोन्नतत्वम् ॥८॥
इत्यष्टकेन द्रङ्गनामधेयस्वरूपनिरूपणम् ॥ अहम्मदावादत ऐषमस्तो, वर्षे चतुर्मासकमेत्य सूरे[:] । ऊनापुरेऽभूत् तदयेन यत् त-न्मन्ये निशायामुदितो दिनेशः ॥१॥ युगे कलौ सत्यपि धर्मराज्य-प्राज्यं नयाढ्यं प्रवरीवृतीति । यदुन्नताख्यं नगरं सखे ! त-न्मन्ये निशायामुदितो दिनेशः ॥२॥ समन्ततो यत्र सरोवरेषु, प्रगे प्रगे स्मेरयतेऽम्बुजानि । आत्मीयमित्रार्तिकृतो विघाता-न्मन्ये निशायामुदितो दिनेशः ॥३॥ स्वपान् निजान् स्वप्नविदां पुरस्ताद्, वदन्ति यत्रेति जनाः समेत्य । नष्टः शशात् सिंह इभः शताक्षो, मन्ये निशायामुदितो दिनेशः ॥४॥
पुमानिया० (?) । यस्मिंस्तरीप्रोषितभर्तृका: स-दृत्ता दिनान्ते वनिता वदन्ति । दृष्ट्वाऽतितापीन्दुमिदं वयस्य मन्ये निशायामुदितो दिनेशः ।।५।।
निशिशशित्० । चेडावद्यः कः । आश्चर्यहेतुर्विजयादिदेवः, सूरिः स्वयं यत्र समागतोऽभूत् । तथा यथा वत्सपुरेति धन्यं, मन्ये निशायामुदितो दिनेशः ॥६॥ एके गतौ पश्चिममण्डलान्त-रित्यंशुहानाविति केऽपि यत्र । इत्यालपन्त्यल्पबला हि दैव्या, मन्ये निशायामुदितो दिनेशः ॥७॥ ग्रीवानुगे के ? जिनजन्म कस्यां ? कः कीदृगस्तं व्रजतीति पृष्टः । रात्युत्तरं यत्र जिनोऽञ्जसेति, मन्ये निशायामुदितो दिनेशः ||८|| षष्टाष्टमद्वादशमासमुख्यो-पवासिनो यत्र तपस्विनस्ते । जयन्ति यैः शक्यत एव कर्तुं, मन्ये निशायामुदितो दिनेशः ॥९॥ अनेकशो यत्र जयन्ति यन्त्र-मन्त्रौषधीतन्त्रविदः पुमांसः । प्रभूयते यैर्नियतं विधातुं, मन्ये निशायामुदितो दिनेशः ॥१०॥
-xलावण्यविजयजी जैन ज्ञानभण्डार-राधनपुर. डा. ३४ प्र. १९८५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300